VII - सुभाषितानि १

VII - सुभाषितानि १

7th Grade

20 Qs

quiz-placeholder

Similar activities

उपपद विभक्ति

उपपद विभक्ति

7th - 8th Grade

20 Qs

VII - सुभाषितानि १

VII - सुभाषितानि १

Assessment

Quiz

World Languages

7th Grade

Hard

Created by

ONLINE TESTS

Used 94+ times

FREE Resource

20 questions

Show all answers

1.

MULTIPLE CHOICE QUESTION

20 sec • 1 pt

...................... वशीकृतिः लोके - (श्लोकांशं पूरयत ।)

दाने

मैत्री

क्षमा

रविः

2.

MULTIPLE CHOICE QUESTION

20 sec • 1 pt

पृथिव्यां ................. रत्नानि । (श्लोकांशं पूरयत ।)

द्वौ

चत्वारि

दश

त्रीणि

3.

MULTIPLE CHOICE QUESTION

20 sec • 1 pt

................ कुर्वीत सङ्गतिम् । (श्लोकांशं पूरयत ।)

शौर्ये

सद्भिः

दुर्जनः

असद्भिः

4.

MULTIPLE CHOICE QUESTION

20 sec • 1 pt

मूढैः ................... रत्नसंज्ञा विधीयते । (श्लोकांशं पूरयत ।)

पाषाणखण्डेषु

किञ्चिदाचरेत्

त्यक्तलज्जः

शान्तिखड्गः

5.

MULTIPLE CHOICE QUESTION

20 sec • 1 pt

सर्वं .................. प्रतिष्ठितम् । (श्लोकांशं पूरयत ।)

सुखी

करे

सत्ये

विस्मयः

6.

MULTIPLE CHOICE QUESTION

20 sec • 1 pt

विद्यायाः संग्रहेषु त्यक्तलज्जः सुखी भवेत् । (प्रश्ननिर्माणं कुरुत ।)

कया

कस्मै

कस्याः

कस्य

7.

MULTIPLE CHOICE QUESTION

20 sec • 1 pt

सद्भिः एव सहासीत् । (प्रश्ननिर्माणं कुरुत ।)

कैः

काभिः

केभ्यः

काभ्यः

Create a free account and access millions of resources

Create resources

Host any resource

Get auto-graded reports

Google

Continue with Google

Email

Continue with Email

Classlink

Continue with Classlink

Clever

Continue with Clever

or continue with

Microsoft

Microsoft

Apple

Apple

Others

Others

By signing up, you agree to our Terms of Service & Privacy Policy

Already have an account?