VIII - कण्टकेनैव कण्टकम् ५

VIII - कण्टकेनैव कण्टकम् ५

8th Grade

20 Qs

quiz-placeholder

Similar activities

UT-02 REVISION TEST

UT-02 REVISION TEST

8th Grade

20 Qs

रसप्रश्नाः - category - 3 (Semi-Final round)

रसप्रश्नाः - category - 3 (Semi-Final round)

1st - 10th Grade

20 Qs

CLASS - 8

CLASS - 8

8th Grade

15 Qs

संस्कृत प्रश्नोत्तरी प्रतियोगिता, कक्षा IX-XII

संस्कृत प्रश्नोत्तरी प्रतियोगिता, कक्षा IX-XII

6th - 8th Grade

15 Qs

VIII - कण्टकेनैव कण्टकम् ५

VIII - कण्टकेनैव कण्टकम् ५

Assessment

Quiz

World Languages

8th Grade

Hard

Created by

ONLINE TESTS

Used 11+ times

FREE Resource

20 questions

Show all answers

1.

MULTIPLE CHOICE QUESTION

20 sec • 1 pt

मानवाः वृक्षाणां छायायां विरमन्ति । (प्रश्ननिर्माणं कुरुत ।)

कान्

काम्

केषाम्

कस्य

2.

MULTIPLE CHOICE QUESTION

20 sec • 1 pt

व्याधः व्याघ्रं जालात् बहिः निरसारयत् । (प्रश्ननिर्माणं कुरुत ।)

कस्मात्

कान्

किमर्थम्

कथम्

3.

MULTIPLE CHOICE QUESTION

20 sec • 1 pt

व्याधः नद्याः जलेन व्याघ्रस्य पिपासामशमयत् । (प्रश्ननिर्माणं कुरुत ।)

काः

कः

कस्य

कस्याः

4.

MULTIPLE CHOICE QUESTION

20 sec • 1 pt

चञ्चलः वृक्षम् उपगम्य अपृच्छत् । (प्रश्ननिर्माणं कुरुत ।)

केषाम्

कम्

कसाम्

कदा

5.

MULTIPLE CHOICE QUESTION

20 sec • 1 pt

व्याधस्य नाम चञ्चलः आसीत् । (प्रश्ननिर्माणं कुरुत ।)

कः

किम्

काः

कौ

6.

MULTIPLE CHOICE QUESTION

20 sec • 1 pt

एकस्मिन् वने एकः ....... व्याघ्रः आसीत् ।
तर्हि
क्षुद्रः
वृद्धः
कर्तनम्

7.

MULTIPLE CHOICE QUESTION

20 sec • 1 pt

सः बहुप्रयासं ....... किन्तु मुक्तः नाभवत् ।
कृतवान्
अकस्मात्
साट्टहासम्
दृष्ट्वा

Create a free account and access millions of resources

Create resources
Host any resource
Get auto-graded reports
or continue with
Microsoft
Apple
Others
By signing up, you agree to our Terms of Service & Privacy Policy
Already have an account?