SANSKRIT

SANSKRIT

9th Grade

15 Qs

quiz-placeholder

Similar activities

वृत्तिनानं परिचयः

वृत्तिनानं परिचयः

KG - University

15 Qs

8.12 कः रक्षति कः रक्षितः

8.12 कः रक्षति कः रक्षितः

8th - 10th Grade

10 Qs

Class-6-10  धातु , विभक्ति , लिङ्ग , वचन ,शब्दार्थ

Class-6-10 धातु , विभक्ति , लिङ्ग , वचन ,शब्दार्थ

9th Grade

20 Qs

स्वर्णकाक: ( कक्षा- नवमी ) SNS

स्वर्णकाक: ( कक्षा- नवमी ) SNS

9th Grade

10 Qs

स्वर्णकाकः

स्वर्णकाकः

9th Grade

15 Qs

स्वर्ण काक : , गोदोहनं , कल्पतरु , भारतीवसंतगीति ( संस्कृत )

स्वर्ण काक : , गोदोहनं , कल्पतरु , भारतीवसंतगीति ( संस्कृत )

9th Grade

10 Qs

स्वर्णकाकः २

स्वर्णकाकः २

9th Grade

10 Qs

CLASS 9 LESSON-2

CLASS 9 LESSON-2

9th Grade

10 Qs

SANSKRIT

SANSKRIT

Assessment

Quiz

Other

9th Grade

Medium

Created by

Subhasa Chandra Behera

Used 11+ times

FREE Resource

15 questions

Show all answers

1.

MULTIPLE CHOICE QUESTION

45 sec • 1 pt

वृद्धा स्त्री कीदृशी

आसीत्‌

धनिका

निर्धना

रूपवती

गुणवती

2.

MULTIPLE CHOICE QUESTION

45 sec • 1 pt

विनम्रा का

आसीत्‌

वृद्धा

महिला

दुहिता

माता

3.

MULTIPLE CHOICE QUESTION

45 sec • 1 pt

बालिकया पूर्वं कः न

दृष्टः

नगरम्‌

वृक्षः

स्वर्णकाकः

प्रासादम्‌

4.

MULTIPLE CHOICE QUESTION

45 sec • 1 pt

मम माता निर्धना

वर्तते इति का अवदत्‌

कन्या

वृद्धा

स्वर्णकाकः

महिला

5.

MULTIPLE CHOICE QUESTION

45 sec • 1 pt

बालिका केन काकस्य

भवनम्‌ आससाद

स्वर्णसोपानेन

रजतसोपानेन

ताम्रसोपानेन

लौहसोपानेन

6.

MULTIPLE CHOICE QUESTION

45 sec • 1 pt

बालिका काकस्य भवनम्‌

कदा आससाद

रात्रौ

सायम्‌

सूर्योदयात्‌ प्राक्‌

दिवसे

7.

MULTIPLE CHOICE QUESTION

45 sec • 1 pt

काकः बालिकां शीघ्रं

कुत्र गन्तुं कथयति

नगरम्‌

उद्यानम्‌

वनम्‌

स्वगृहम्‌

Create a free account and access millions of resources

Create resources
Host any resource
Get auto-graded reports
or continue with
Microsoft
Apple
Others
By signing up, you agree to our Terms of Service & Privacy Policy
Already have an account?