पाठ-5 (पण्डिता रमाबाई)

पाठ-5 (पण्डिता रमाबाई)

7th Grade

10 Qs

quiz-placeholder

Similar activities

पण्डिता रमाबाई

पण्डिता रमाबाई

7th Grade

11 Qs

संस्कृत मासिक परख (अगस्त)

संस्कृत मासिक परख (अगस्त)

7th Grade

15 Qs

Pandita Ramabai

Pandita Ramabai

7th Grade

10 Qs

vii

vii

7th Grade

10 Qs

पाठ 5, सुवचनानि

पाठ 5, सुवचनानि

5th - 8th Grade

10 Qs

Pandita Ramabai Class 7 Marathi

Pandita Ramabai Class 7 Marathi

7th Grade

5 Qs

कर्ता क्रिया मेलनम् (लोट् लकार, लङ् लकार)

कर्ता क्रिया मेलनम् (लोट् लकार, लङ् लकार)

5th - 9th Grade

14 Qs

Chapter 3

Chapter 3

7th Grade

15 Qs

पाठ-5 (पण्डिता रमाबाई)

पाठ-5 (पण्डिता रमाबाई)

Assessment

Quiz

Other

7th Grade

Medium

Created by

KIRTI RUPELA

Used 14+ times

FREE Resource

10 questions

Show all answers

1.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

रमाबाई उच्चशिक्षार्थं कुत्र आगच्छत्?

अमेरिकादेशम्

इंग्लैण्डदेशं

जापानदेशं

चीनदेशं

2.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

1922 तमे ख्रिष्टाब्दे रमाबाई-महोदयायाः निधनम् अभवत्।- रेखाङ्गितपदम् आधृत्य प्रश्ननिर्माणं कुरुत |

कः

कदा

कुत्र

कस्या:

3.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

स्त्रियः शिक्षां लभन्ते स्म।- रेखाङ्गितपदम् आधृत्य प्रश्ननिर्माणं कुरुत |

कस्मै

कस्य

कस्या

कस्याः

4.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

रमा कुतः संस्कृतशिक्षां प्राप्तवती?

स्वपितु:

स्वभ्रातु:

स्वशिक्षकात्

स्वमातुः

5.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

रमाबाई केन सह विवाहम् अकरोत्?

विपिन सह

बिहारी सह

विपिनबिहारीदासेन सह

6.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

रमाबाई मुम्बईनगरे ‘शारदा-सदनम्’ अस्थापयत्।- रेखाङ्गितपदं आधृत्य प्रश्ननिर्माणं कुरुत|

कदा

कुत्र

कस्य

कस्या

7.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

कासां शिक्षायै रमाबाई स्वकीयं जीवनम् अर्पितवती?

वृधानां

नारीणां

बालकानां

Create a free account and access millions of resources

Create resources
Host any resource
Get auto-graded reports
or continue with
Microsoft
Apple
Others
By signing up, you agree to our Terms of Service & Privacy Policy
Already have an account?