10th sanskrit - Sauhardah prakruteH shobha

10th sanskrit - Sauhardah prakruteH shobha

10th Grade

8 Qs

quiz-placeholder

Similar activities

समास

समास

10th Grade

10 Qs

समास/समस्तपद

समास/समस्तपद

8th - 10th Grade

10 Qs

Hindi Grammar

Hindi Grammar

10th Grade

12 Qs

कः रक्षति कः रक्षितः

कः रक्षति कः रक्षितः

KG - University

10 Qs

हिन्दी विशेषण 9th&10th

हिन्दी विशेषण 9th&10th

9th - 10th Grade

10 Qs

Hindi

Hindi

10th Grade

10 Qs

समास 1

समास 1

10th Grade

5 Qs

समास MCQs

समास MCQs

10th Grade

5 Qs

10th sanskrit - Sauhardah prakruteH shobha

10th sanskrit - Sauhardah prakruteH shobha

Assessment

Quiz

World Languages

10th Grade

Medium

Created by

Amey Khare

Used 8+ times

FREE Resource

8 questions

Show all answers

1.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

Media Image

वनस्य समीपे का वहति ?

नदी

सिम्हः

वानरः

वनम्

2.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

Media Image

अपरः वानरः किम् क्रुत्वा पुनः व्रुक्षोपरि आरोहति ?

प्रहर्तुम्

कर्णमाक्रुष्य

गर्जित्वा

3.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

विशेषनण विशेष्य कथयत - वन्यजीवाः

सर्वे

सः

तौ

कः ?

4.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

तेषाम् - ॒॒॒॒॒॒॒॒------ (विशेषण विशेष्य)

उलुकम्

ताः

पशुः

प्राणीनाम्

5.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

सन्धि - सम्यगुक्तम् ।

सम्यक् + उक्तम्

सम्यग् + उक्तम्

सम्यकु + क्तम्

सम्यगु + तम्

6.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

समास - यथासमयम्

तथा समयम्

यावत् समयम्

समयम् अनुस्रुत्य

क्रुत्वा समयम्

7.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

समास - प्रक्रुतिसौन्दर्याय

प्रक्रुत्यां सौन्दर्याय

प्रक्रुतेः सौन्दर्याय

प्रक्रुती सौन्दर्याय

प्रक्रुतस्य सौन्दर्यं

8.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

समास - यथासमयम्

तथा समयम्

यावत् समयम्

समयम् अनुस्रुत्य

क्रुत्वा समयम्