गद्यांशम् आधृत्य प्रश्नानाम् उत्तराणि दीयताम्
एकस्मिन् वने शृगाल: बक: च निवसत: स्म | तयो: मित्रता आसीत् | एकदा प्रात: शृगाल: बकं अवदत्-" मित्र!श्व: त्वं मया सह भोजनं कुरु|" शृगालस्य निमन्त्रेण बक: प्रसन्न आसीत् |
1.शृगाल: बक: च कुत्र निवसत: स्म?
बकस्य प्रतिकार:
Quiz
•
Other
•
6th Grade
•
Medium
DIKSHA KAUSHIK
Used 40+ times
FREE Resource
20 questions
Show all answers
1.
MULTIPLE CHOICE QUESTION
1 min • 1 pt
गद्यांशम् आधृत्य प्रश्नानाम् उत्तराणि दीयताम्
एकस्मिन् वने शृगाल: बक: च निवसत: स्म | तयो: मित्रता आसीत् | एकदा प्रात: शृगाल: बकं अवदत्-" मित्र!श्व: त्वं मया सह भोजनं कुरु|" शृगालस्य निमन्त्रेण बक: प्रसन्न आसीत् |
1.शृगाल: बक: च कुत्र निवसत: स्म?
जले
वने
गुहायाम्
आकाशे
2.
MULTIPLE CHOICE QUESTION
1 min • 1 pt
शृगालस्य निमन्त्रेण क: प्रसन्न आसीत्?
मूषक:
मयूर:
बक:
हंस:
3.
MULTIPLE CHOICE QUESTION
1 min • 1 pt
कदा शृगाल: बकम् अवदत्?
श्व:
सायम्
प्रात:
रात्रौ
4.
MULTIPLE CHOICE QUESTION
1 min • 1 pt
" मित्र!श्व: त्वं मया सह भोजनं कुरु|" वाक्येऽस्मिन् "शत्रु "इत्यस्य विलोमपदं किम् अस्ति?
श्व:
मया
मित्र
भोजनं
5.
MULTIPLE CHOICE QUESTION
1 min • 1 pt
"शृगालस्य निमन्त्रेण बक: प्रसन्न आसीत् "|वाक्येऽस्मिन् कर्तृपदम्(subject) किम् अस्ति ?
शृगालस्य
बक:
प्रसन्न
निमन्त्रेण
6.
MULTIPLE CHOICE QUESTION
1 min • 1 pt
अव्ययपदै: रिक्तस्थानानि पूरयत
...................... सत्यम् वद
अद्य:
प्रात:
कदा
सर्वदा
7.
MULTIPLE CHOICE QUESTION
1 min • 1 pt
...............................विज्ञानस्य युग: अस्ति|
अद्य:
प्रात:
कदा
अधुना
15 questions
Multiplication Facts
Quiz
•
4th Grade
25 questions
SS Combined Advisory Quiz
Quiz
•
6th - 8th Grade
40 questions
Week 4 Student In Class Practice Set
Quiz
•
9th - 12th Grade
40 questions
SOL: ILE DNA Tech, Gen, Evol 2025
Quiz
•
9th - 12th Grade
20 questions
NC Universities (R2H)
Quiz
•
9th - 12th Grade
15 questions
June Review Quiz
Quiz
•
Professional Development
20 questions
Congruent and Similar Triangles
Quiz
•
8th Grade
25 questions
Triangle Inequalities
Quiz
•
10th - 12th Grade