बकस्य प्रतिकार:

बकस्य प्रतिकार:

6th Grade

20 Qs

quiz-placeholder

Similar activities

कदंब का पेड़

कदंब का पेड़

6th Grade

23 Qs

झाँसी की रानी

झाँसी की रानी

6th Grade

15 Qs

Sanskrit paper for class 7th

Sanskrit paper for class 7th

6th Grade

20 Qs

Class 6th class test sanskrit

Class 6th class test sanskrit

6th Grade

15 Qs

TEST-1

TEST-1

6th - 8th Grade

20 Qs

बकस्य प्रतिकार:

बकस्य प्रतिकार:

Assessment

Quiz

Other

6th Grade

Medium

Created by

DIKSHA KAUSHIK

Used 40+ times

FREE Resource

20 questions

Show all answers

1.

MULTIPLE CHOICE QUESTION

1 min • 1 pt

गद्यांशम् आधृत्य प्रश्नानाम् उत्तराणि दीयताम्

एकस्मिन् वने शृगाल: बक: च निवसत: स्म | तयो: मित्रता आसीत् | एकदा प्रात: शृगाल: बकं अवदत्-" मित्र!श्व: त्वं मया सह भोजनं कुरु|" शृगालस्य निमन्त्रेण बक: प्रसन्न आसीत् |


1.शृगाल: बक: च कुत्र निवसत: स्म?

जले

वने

गुहायाम्

आकाशे

2.

MULTIPLE CHOICE QUESTION

1 min • 1 pt

शृगालस्य निमन्त्रेण क: प्रसन्न आसीत्?

मूषक:

मयूर:

बक:

हंस:

3.

MULTIPLE CHOICE QUESTION

1 min • 1 pt

कदा शृगाल: बकम् अवदत्?

श्व:

सायम्

प्रात:

रात्रौ

4.

MULTIPLE CHOICE QUESTION

1 min • 1 pt

" मित्र!श्व: त्वं मया सह भोजनं कुरु|" वाक्येऽस्मिन् "शत्रु "इत्यस्य विलोमपदं किम् अस्ति?

श्व:

मया

मित्र

भोजनं

5.

MULTIPLE CHOICE QUESTION

1 min • 1 pt

"शृगालस्य निमन्त्रेण बक: प्रसन्न आसीत् "|वाक्येऽस्मिन् कर्तृपदम्(subject) किम् अस्ति ?

शृगालस्य

बक:

प्रसन्न

निमन्त्रेण

6.

MULTIPLE CHOICE QUESTION

1 min • 1 pt

अव्ययपदै: रिक्तस्थानानि पूरयत


...................... सत्यम् वद

अद्य:

प्रात:

कदा

सर्वदा

7.

MULTIPLE CHOICE QUESTION

1 min • 1 pt

...............................विज्ञानस्य युग: अस्ति|

अद्य:

प्रात:

कदा

अधुना

Create a free account and access millions of resources

Create resources
Host any resource
Get auto-graded reports
or continue with
Microsoft
Apple
Others
By signing up, you agree to our Terms of Service & Privacy Policy
Already have an account?