Sanskrit class X Grammar Quiz

Sanskrit class X Grammar Quiz

Assessment

Quiz

Other

10th Grade

Easy

Created by

Lakshay Sehgal

Used 49+ times

FREE Resource

Student preview

quiz-placeholder

10 questions

Show all answers

1.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

अधोलिखितवाक्येषु रेखांकित्पदेषु संधि विच्छेदम् वा कृतवा लिखत ।

महानगरमध्ये *चलदनिशं* कालायसचक्रम।

चलद + निशं

चलद् + अनिशं

चलत् + अनिशं

2.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

अधोलिखितवक्येषु रेखांकितपदनाम् समासं विग्रहं वा प्रदत्त विकल्पेभ्य: चित्वा लिखत।


याचक: *प्रतिगृहं* गच्छति ।

गृह: गृह: इति

गृहं गृहं प्रति

गृहस्य गृहस्य इति

3.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

अधोलिखितवक्येषु रेखांकितपदानाम् प्रकृति- प्रत्ययौ संयोज्य विभज्य वा उचितम् उत्तरं विकलेभ्य: चित्वा लिखत।


*धनवन्तं* जनम् लोक: श्रेष्ठम् मन्यते।

धन + मतुप्

धनवत् + तम्

धनम् + मतुप्

4.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

वाच्य परिवर्तनम्


________ कुरूछेत्रं गम्यते ।

मयि

मया

मम्

5.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

Media Image

समय-लेखनम्

5:00

सप्तवादनम्

पंचवादनम्

पादोननववादनम्

6.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

अधोलिखितवक्येषु अव्यय पदानि लिखत्वा रिक्तस्थानानि पूरयत ।


________ मनुष्य: विभेति ________ भयं भाययति ।

यत्र-तत्र

यदि-तर्हि

यावत्- तावत्

7.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

अशुद्धिसंशोधनम


नद्याम् *जल:* नास्ति।

जले

जलस्य

जलम्

Create a free account and access millions of resources

Create resources
Host any resource
Get auto-graded reports
or continue with
Microsoft
Apple
Others
By signing up, you agree to our Terms of Service & Privacy Policy
Already have an account?