
Sanskrit class X Grammar Quiz

Quiz
•
Other
•
10th Grade
•
Easy
Lakshay Sehgal
Used 49+ times
FREE Resource
Student preview

10 questions
Show all answers
1.
MULTIPLE CHOICE QUESTION
30 sec • 1 pt
अधोलिखितवाक्येषु रेखांकित्पदेषु संधि विच्छेदम् वा कृतवा लिखत ।
महानगरमध्ये *चलदनिशं* कालायसचक्रम।
चलद + निशं
चलद् + अनिशं
चलत् + अनिशं
2.
MULTIPLE CHOICE QUESTION
30 sec • 1 pt
अधोलिखितवक्येषु रेखांकितपदनाम् समासं विग्रहं वा प्रदत्त विकल्पेभ्य: चित्वा लिखत।
याचक: *प्रतिगृहं* गच्छति ।
गृह: गृह: इति
गृहं गृहं प्रति
गृहस्य गृहस्य इति
3.
MULTIPLE CHOICE QUESTION
30 sec • 1 pt
अधोलिखितवक्येषु रेखांकितपदानाम् प्रकृति- प्रत्ययौ संयोज्य विभज्य वा उचितम् उत्तरं विकलेभ्य: चित्वा लिखत।
*धनवन्तं* जनम् लोक: श्रेष्ठम् मन्यते।
धन + मतुप्
धनवत् + तम्
धनम् + मतुप्
4.
MULTIPLE CHOICE QUESTION
30 sec • 1 pt
वाच्य परिवर्तनम्
________ कुरूछेत्रं गम्यते ।
मयि
मया
मम्
5.
MULTIPLE CHOICE QUESTION
30 sec • 1 pt
समय-लेखनम्
5:00
सप्तवादनम्
पंचवादनम्
पादोननववादनम्
6.
MULTIPLE CHOICE QUESTION
30 sec • 1 pt
अधोलिखितवक्येषु अव्यय पदानि लिखत्वा रिक्तस्थानानि पूरयत ।
________ मनुष्य: विभेति ________ भयं भाययति ।
यत्र-तत्र
यदि-तर्हि
यावत्- तावत्
7.
MULTIPLE CHOICE QUESTION
30 sec • 1 pt
अशुद्धिसंशोधनम
नद्याम् *जल:* नास्ति।
जले
जलस्य
जलम्
Create a free account and access millions of resources
Popular Resources on Wayground
50 questions
Trivia 7/25

Quiz
•
12th Grade
11 questions
Standard Response Protocol

Quiz
•
6th - 8th Grade
11 questions
Negative Exponents

Quiz
•
7th - 8th Grade
12 questions
Exponent Expressions

Quiz
•
6th Grade
4 questions
Exit Ticket 7/29

Quiz
•
8th Grade
20 questions
Subject-Verb Agreement

Quiz
•
9th Grade
20 questions
One Step Equations All Operations

Quiz
•
6th - 7th Grade
18 questions
"A Quilt of a Country"

Quiz
•
9th Grade