समयं संस्कृते लिखित्वा रोहनस्य दिनचर्यां पूरयत |
(i)रोहनः प्रातः (5:45) ........... उत्तिष्ठति |
धातुरूप समयलेखनं च
Quiz
•
Fun
•
10th Grade
•
Medium
DR Agarwal
Used 6+ times
FREE Resource
Student preview
5 questions
Show all answers
1.
MULTIPLE CHOICE QUESTION
30 sec • 1 pt
समयं संस्कृते लिखित्वा रोहनस्य दिनचर्यां पूरयत |
(i)रोहनः प्रातः (5:45) ........... उत्तिष्ठति |
पादोन पञ्च वादने
सपाद पञ्च वादनम्
पादोन षड् वादने
2.
MULTIPLE CHOICE QUESTION
30 sec • 1 pt
(ii) सः (6:15)...............ईशवन्दनां कृत्वा प्रातराशं करोति |
पादोन सप्तवादने
सार्ध षड् वादने
सपादषड् वादने
3.
MULTIPLE CHOICE QUESTION
30 sec • 1 pt
सः (7:30).........वादने विद्यालयं गच्छति |
सार्ध सप्त
सपाद सप्त
पादोन सप्त वादने
4.
MULTIPLE CHOICE QUESTION
30 sec • 1 pt
'दृश् ' धातोः विधिलिङ्लकारप्रथमपुरुषस्य एकवचने किं रूपं भवति ?
पश्येत्
पश्यति
पश्यामि
5.
MULTIPLE CHOICE QUESTION
30 sec • 1 pt
'अपश्यन् ' पदे कः पुरुषः किं च वचनम्
उत्तम पुरुषः बहुवचनम् च
प्रथम पुरुषः बहुवचनम् च
मध्यम पुरुषः एकवचनम् च
15 questions
Character Analysis
Quiz
•
4th Grade
17 questions
Chapter 12 - Doing the Right Thing
Quiz
•
9th - 12th Grade
10 questions
American Flag
Quiz
•
1st - 2nd Grade
20 questions
Reading Comprehension
Quiz
•
5th Grade
30 questions
Linear Inequalities
Quiz
•
9th - 12th Grade
20 questions
Types of Credit
Quiz
•
9th - 12th Grade
18 questions
Full S.T.E.A.M. Ahead Summer Academy Pre-Test 24-25
Quiz
•
5th Grade
14 questions
Misplaced and Dangling Modifiers
Quiz
•
6th - 8th Grade