धातुरूप समयलेखनं च

धातुरूप समयलेखनं च

Assessment

Quiz

Fun

10th Grade

Medium

Created by

DR Agarwal

Used 6+ times

FREE Resource

Student preview

quiz-placeholder

5 questions

Show all answers

1.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

समयं संस्कृते लिखित्वा रोहनस्य दिनचर्यां पूरयत |

(i)रोहनः प्रातः (5:45) ........... उत्तिष्ठति |

पादोन पञ्च वादने

सपाद पञ्च वादनम्

पादोन षड् वादने

2.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

(ii) सः (6:15)...............ईशवन्दनां कृत्वा प्रातराशं करोति |

पादोन सप्तवादने

सार्ध षड् वादने

सपादषड् वादने

3.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

सः (7:30).........वादने विद्यालयं गच्छति |

सार्ध सप्त

सपाद सप्त

पादोन सप्त वादने

4.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

'दृश् ' धातोः विधिलिङ्लकारप्रथमपुरुषस्य एकवचने किं रूपं भवति ?

पश्येत्

पश्यति

पश्यामि

5.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

'अपश्यन् ' पदे कः पुरुषः किं च वचनम्

उत्तम पुरुषः बहुवचनम् च

प्रथम पुरुषः बहुवचनम् च

मध्यम पुरुषः एकवचनम् च