sapta-kakaaraH 1-8

sapta-kakaaraH 1-8

6th Grade

10 Qs

quiz-placeholder

Similar activities

पूर्व-पश्च ज्ञान परीक्षण (Pre Test+Post Test)

पूर्व-पश्च ज्ञान परीक्षण (Pre Test+Post Test)

6th - 12th Grade

10 Qs

पण्डिता रमाबाई पाठः

पण्डिता रमाबाई पाठः

6th - 8th Grade

9 Qs

रामायणम्

रामायणम्

3rd - 6th Grade

6 Qs

VIBHAKTI

VIBHAKTI

6th Grade

10 Qs

अव्ययानि

अव्ययानि

6th - 10th Grade

10 Qs

bhUtakaala

bhUtakaala

6th Grade

10 Qs

गुञ्जन् सक्सेना

गुञ्जन् सक्सेना

6th Grade

7 Qs

SANSKRIT QUIZ

SANSKRIT QUIZ

6th Grade

7 Qs

sapta-kakaaraH 1-8

sapta-kakaaraH 1-8

Assessment

Quiz

World Languages

6th Grade

Medium

Created by

Lakshmi Lakshmi

Used 1+ times

FREE Resource

10 questions

Show all answers

1.

MULTIPLE CHOICE QUESTION

45 sec • 1 pt

अहं धावामि | बहुवचनरूपं लिखतु |

ते धावन्ति |

सः धावति |

भवान् धावन्ति |

वयं धावामः |

2.

MULTIPLE CHOICE QUESTION

45 sec • 1 pt

बहुवचनरूपं चिनोतु -

एषः बालकः गायति |

ते बालकाः गायति |

एते बालकाः गायति |

एषः बालकाः गायन्ति |

एते बालकाः गायन्ति |

3.

MULTIPLE CHOICE QUESTION

45 sec • 1 pt

बहुवचनरूपं चिनोतु -

भवान् वदति |

भवती वदति |

भवन्तः वदन्ति |

ते वदन्ति |

तानि वदन्ति |

4.

MULTIPLE CHOICE QUESTION

1 min • 1 pt

Pl use the appropriate question where the underlined word is the answer.


रामः वनं गच्छति |

किमर्थं वनं गच्छति ?

रामः कुत्र गच्छति ?

कः वनं गच्छति ?

रामः कदा वनं गच्छति ?

5.

MULTIPLE CHOICE QUESTION

1 min • 1 pt

Pl use the appropriate question where the underlined word is the answer.


सीता आनन्दार्थं गीतं गायति |

का गायति ?

किमर्थं गायति ?

किं गायति ?

कुत्र गायति ?

6.

MULTIPLE CHOICE QUESTION

45 sec • 1 pt

Pl use the appropriate question where the underlined word is the answer.

गीता सायङ्काले नृत्यति |

कुत्र नृत्यति ?

का नृत्यति ?

कस्य नृत्यति ?

कदा नृत्यति ?

7.

MULTIPLE CHOICE QUESTION

45 sec • 1 pt

Pl use the appropriate question where the underlined word is the answer.


नद्याः जलं शीतलम् (cold) अस्ति |

कस्याः जलं शीतलम् अस्ति ?

कुत्र जलं शीतलं अस्ति ?

किं जलं शीतलं अस्ति ?

कुत्र जलं शीतलं अस्ति ?

Create a free account and access millions of resources

Create resources

Host any resource

Get auto-graded reports

Google

Continue with Google

Email

Continue with Email

Classlink

Continue with Classlink

Clever

Continue with Clever

or continue with

Microsoft

Microsoft

Apple

Apple

Others

Others

By signing up, you agree to our Terms of Service & Privacy Policy

Already have an account?