sapta-kakaaraH 1-8

sapta-kakaaraH 1-8

6th Grade

10 Qs

quiz-placeholder

Similar activities

सर्वेभ्यः संस्कृत प्रश्नावली

सर्वेभ्यः संस्कृत प्रश्नावली

3rd Grade - University

15 Qs

Sanskrit sixth

Sanskrit sixth

6th Grade

15 Qs

क्रियापदपरिचय:

क्रियापदपरिचय:

6th - 10th Grade

10 Qs

समुद्रतटः |

समुद्रतटः |

6th Grade

11 Qs

MAITRI

MAITRI

5th - 6th Grade

10 Qs

बालोत्सव रसप्रश्नः - अभ्यासः

बालोत्सव रसप्रश्नः - अभ्यासः

6th - 12th Grade

15 Qs

संस्कृत शब्दकोश प्रश्नोत्तरी

संस्कृत शब्दकोश प्रश्नोत्तरी

1st Grade - University

10 Qs

Word Wall

Word Wall

6th - 8th Grade

10 Qs

sapta-kakaaraH 1-8

sapta-kakaaraH 1-8

Assessment

Quiz

World Languages

6th Grade

Medium

Created by

Lakshmi Lakshmi

Used 1+ times

FREE Resource

10 questions

Show all answers

1.

MULTIPLE CHOICE QUESTION

45 sec • 1 pt

अहं धावामि | बहुवचनरूपं लिखतु |

ते धावन्ति |

सः धावति |

भवान् धावन्ति |

वयं धावामः |

2.

MULTIPLE CHOICE QUESTION

45 sec • 1 pt

बहुवचनरूपं चिनोतु -

एषः बालकः गायति |

ते बालकाः गायति |

एते बालकाः गायति |

एषः बालकाः गायन्ति |

एते बालकाः गायन्ति |

3.

MULTIPLE CHOICE QUESTION

45 sec • 1 pt

बहुवचनरूपं चिनोतु -

भवान् वदति |

भवती वदति |

भवन्तः वदन्ति |

ते वदन्ति |

तानि वदन्ति |

4.

MULTIPLE CHOICE QUESTION

1 min • 1 pt

Pl use the appropriate question where the underlined word is the answer.


रामः वनं गच्छति |

किमर्थं वनं गच्छति ?

रामः कुत्र गच्छति ?

कः वनं गच्छति ?

रामः कदा वनं गच्छति ?

5.

MULTIPLE CHOICE QUESTION

1 min • 1 pt

Pl use the appropriate question where the underlined word is the answer.


सीता आनन्दार्थं गीतं गायति |

का गायति ?

किमर्थं गायति ?

किं गायति ?

कुत्र गायति ?

6.

MULTIPLE CHOICE QUESTION

45 sec • 1 pt

Pl use the appropriate question where the underlined word is the answer.

गीता सायङ्काले नृत्यति |

कुत्र नृत्यति ?

का नृत्यति ?

कस्य नृत्यति ?

कदा नृत्यति ?

7.

MULTIPLE CHOICE QUESTION

45 sec • 1 pt

Pl use the appropriate question where the underlined word is the answer.


नद्याः जलं शीतलम् (cold) अस्ति |

कस्याः जलं शीतलम् अस्ति ?

कुत्र जलं शीतलं अस्ति ?

किं जलं शीतलं अस्ति ?

कुत्र जलं शीतलं अस्ति ?

Create a free account and access millions of resources

Create resources
Host any resource
Get auto-graded reports
or continue with
Microsoft
Apple
Others
By signing up, you agree to our Terms of Service & Privacy Policy
Already have an account?