कक्षा 6 संस्कृत अपादान कारक पञ्चमी विभक्ति

कक्षा 6 संस्कृत अपादान कारक पञ्चमी विभक्ति

6th Grade

10 Qs

quiz-placeholder

Similar activities

संस्कृतम् प्रश्नावली

संस्कृतम् प्रश्नावली

2nd Grade - University

15 Qs

Days of the week

Days of the week

KG - University

8 Qs

Fill in the blanks - Animals, Birds and Fruits in Sanskrit

Fill in the blanks - Animals, Birds and Fruits in Sanskrit

5th - 7th Grade

15 Qs

सर्वेभ्यः संस्कृत प्रश्नावली

सर्वेभ्यः संस्कृत प्रश्नावली

3rd Grade - University

15 Qs

SANSKRIT

SANSKRIT

6th Grade

10 Qs

वृक्षः च हंसः च

वृक्षः च हंसः च

3rd Grade - University

15 Qs

बालोत्सव रसप्रश्नः - अभ्यासः

बालोत्सव रसप्रश्नः - अभ्यासः

6th - 12th Grade

15 Qs

Sanskrit Quiz

Sanskrit Quiz

6th - 8th Grade

10 Qs

कक्षा 6 संस्कृत अपादान कारक पञ्चमी विभक्ति

कक्षा 6 संस्कृत अपादान कारक पञ्चमी विभक्ति

Assessment

Quiz

World Languages

6th Grade

Medium

Created by

Satvinder Luthra

Used 5+ times

FREE Resource

10 questions

Show all answers

1.

MULTIPLE CHOICE QUESTION

45 sec • 1 pt

कस्मात् विना सफलता न भवति ?

उद्यानात्

परिश्रमात्

वृक्षात्

2.

MULTIPLE CHOICE QUESTION

45 sec • 1 pt

पत्राणि केभ्यः नीचैः पतन्ति |

वृक्षस्य

वृक्षेभ्यः

नगरात्

3.

MULTIPLE CHOICE QUESTION

45 sec • 1 pt

पथिकः कुतः प्रातः आगच्छति ?

आपणस्य

नगरात्

गृहेण

4.

MULTIPLE CHOICE QUESTION

45 sec • 1 pt

कुतः जलं वर्षति ?

नगरात्

वृक्षात्

आकाशात्

5.

MULTIPLE CHOICE QUESTION

45 sec • 1 pt

रामः . . . . . . ........ पत्रं लिखति |

कलमानि

कलमेन

कलमात्

6.

MULTIPLE CHOICE QUESTION

45 sec • 1 pt

बालकाः ....... . ..... . .... क्रीडन्ति |

कन्दुकात्

कन्दुकेन

कन्दुकस्य

7.

MULTIPLE CHOICE QUESTION

45 sec • 1 pt

धनात् सुखं भवति |

कस्मै

कस्मात्

केभ्यः

Create a free account and access millions of resources

Create resources
Host any resource
Get auto-graded reports
or continue with
Microsoft
Apple
Others
By signing up, you agree to our Terms of Service & Privacy Policy
Already have an account?