महाभारतम्

महाभारतम्

University

9 Qs

quiz-placeholder

Similar activities

बिगडैल बच्चे

बिगडैल बच्चे

12th Grade - University

10 Qs

Untitled Quiz

Untitled Quiz

7th Grade - University

10 Qs

sanskrit_1

sanskrit_1

University

8 Qs

2910 Thurs Quizz - Who is who and who Said What ?

2910 Thurs Quizz - Who is who and who Said What ?

KG - University

9 Qs

महाभारतम्

महाभारतम्

Assessment

Quiz

Other

University

Easy

Created by

Yeeshnarayan dwivedi

Used 1+ times

FREE Resource

9 questions

Show all answers

1.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

Media Image

महाभारतं विद्यते कस्य रचनम्?

वेदव्यासस्य

वाल्मीकेः

कालिदासस्य

कस्यापि न

2.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

Media Image

महाभारतमस्ति।

काव्यम्

महाकाव्यम्

गद्यकाव्यम्

किमपि न

3.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

महाभारतं विभाजितं विद्यते।

पर्वसु

सर्गेषु

अङ्केषु

उल्लासेषु

4.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

महाभारतस्य प्रमुखः रसः विद्यते।

वीरः

शान्तः

रौद्रः

भयानकः

5.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

महाभारते कः राजा सत्यवदी न्यगद्यत्?

द्रुपदः

कर्णः

युधिष्ठिरः

सात्यकिः

6.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

महाभारते पर्वणां संख्या अस्ति।

१०

१२

१८

२०

7.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

वेदव्यासस्य माता आसीत्\

सत्यवती

सत्या

मत्सी

कलानिधि

8.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

महाभारते कियन्तः श्लोकाः सन्ति?

एकलक्षम्

पंचलक्षम्

द्विलक्षम्

५०

9.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

महाभारतस्य प्रारम्भिकं नाम आसीत्।

भारतम्

जयकाव्यम्

सनतकाव्यम्

महाभारतम्

Similar Resources on Wayground