प्रथमः भागः - बहुविकल्पीय-प्रश्नाः

प्रथमः भागः - बहुविकल्पीय-प्रश्नाः

6th Grade

10 Qs

quiz-placeholder

Similar activities

Nepali Quiz Part-2

Nepali Quiz Part-2

1st Grade - Professional Development

10 Qs

Class 6 Sanskrit Chapter 1 शब्द परिचयः 1

Class 6 Sanskrit Chapter 1 शब्द परिचयः 1

6th Grade

15 Qs

Hindi Grammar Revision

Hindi Grammar Revision

6th Grade

10 Qs

Sanskrit Q-A रेखान्कितानि पदानि आधृत्य प्रश्ननिर्माणं कुरुत

Sanskrit Q-A रेखान्कितानि पदानि आधृत्य प्रश्ननिर्माणं कुरुत

KG - Professional Development

10 Qs

Grade--6  _-Visheshan

Grade--6 _-Visheshan

6th - 7th Grade

10 Qs

Sanskrit

Sanskrit

6th Grade

10 Qs

कक्षा छठवीं, हिंदी पाठ एक -  वह चिड़िया जो  क्विज़

कक्षा छठवीं, हिंदी पाठ एक - वह चिड़िया जो क्विज़

6th Grade

13 Qs

सर्वनाम क्विज़

सर्वनाम क्विज़

6th Grade

7 Qs

प्रथमः भागः - बहुविकल्पीय-प्रश्नाः

प्रथमः भागः - बहुविकल्पीय-प्रश्नाः

Assessment

Quiz

Other

6th Grade

Medium

Created by

Sangeeta Bali

Used 1+ times

FREE Resource

10 questions

Show all answers

1.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

1. संस्कृत-दिवसोत्सवः कदा आचर्यते ?

क) आषाढ़-पूर्णिमायाम्

ख) भाद्रपद-पूर्णिमायाम्

ग) दीपावलि-अमावस्यायाम्

घ) श्रावण-पूर्णिमायाम्

2.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

2. 'अभिज्ञान-शाकुन्तलम्' अस्ति ?

क) नाटकम्

ख) महाकाव्यम्

ग) खण्डकाव्यम्

घ) कथा

3.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

3. 'रामायणे' कति काण्डानि सन्ति ?

क) षड्

ख) पञ्च

ग) अष्ट

घ) सप्त

4.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

4. श्रीमद्भगवद्गीतायां कति अध्यायाः सन्ति ?

क) षोडश

ख) अष्टादश

ग) नवदश

घ) विंशतिः

5.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

5. 'NCERT' इत्यस्य ध्येयवाक्यं किम् अस्ति ?

क) सत्यं शिवं सुन्दरम्

ख) विद्ययामृतमश्नुते

ग) सर्वे सन्तु निरामयाः

घ) योऽनूचानः स नो महान्

6.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

6. 'नभः स्पृशं दीप्तम्' इति कस्य ध्येयवाक्यम् अस्ति ?

क) भारतीय-थलसेनायाः

ख) भारतीय-जलसेनायाः

ग) भारतीय-वायुसेनायाः

घ) सर्वोच्च-न्यायालयस्य

7.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

7. कालिदासस्य रचना नास्ति ?

क) अभिज्ञान-शाकुन्तलम्

ख) मेघदूतम्

ग) कादम्बरी

घ) ऋतुसंहारः

Create a free account and access millions of resources

Create resources
Host any resource
Get auto-graded reports
or continue with
Microsoft
Apple
Others
By signing up, you agree to our Terms of Service & Privacy Policy
Already have an account?