प्रथमः भागः - बहुविकल्पीय-प्रश्नाः

प्रथमः भागः - बहुविकल्पीय-प्रश्नाः

6th Grade

10 Qs

quiz-placeholder

Similar activities

समुद्रतटः

समुद्रतटः

6th Grade

10 Qs

वर्णविच्छेदं वर्णसंयोजनं च

वर्णविच्छेदं वर्णसंयोजनं च

6th Grade

10 Qs

पाठ 5, सुवचनानि

पाठ 5, सुवचनानि

5th - 8th Grade

10 Qs

पाठ 7 सुन्दर लाल

पाठ 7 सुन्दर लाल

6th Grade

10 Qs

Understanding Madhyam Purush

Understanding Madhyam Purush

5th Grade - University

15 Qs

विशेषणानि शब्दा:

विशेषणानि शब्दा:

6th - 8th Grade

6 Qs

Gurukul GK Quiz-15 by Jagdish Pipaliya

Gurukul GK Quiz-15 by Jagdish Pipaliya

4th - 12th Grade

15 Qs

उपसर्ग प्रत्यय

उपसर्ग प्रत्यय

6th - 9th Grade

10 Qs

प्रथमः भागः - बहुविकल्पीय-प्रश्नाः

प्रथमः भागः - बहुविकल्पीय-प्रश्नाः

Assessment

Quiz

Other

6th Grade

Medium

Created by

Sangeeta Bali

Used 1+ times

FREE Resource

AI

Enhance your content in a minute

Add similar questions
Adjust reading levels
Convert to real-world scenario
Translate activity
More...

10 questions

Show all answers

1.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

1. संस्कृत-दिवसोत्सवः कदा आचर्यते ?

क) आषाढ़-पूर्णिमायाम्

ख) भाद्रपद-पूर्णिमायाम्

ग) दीपावलि-अमावस्यायाम्

घ) श्रावण-पूर्णिमायाम्

2.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

2. 'अभिज्ञान-शाकुन्तलम्' अस्ति ?

क) नाटकम्

ख) महाकाव्यम्

ग) खण्डकाव्यम्

घ) कथा

3.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

3. 'रामायणे' कति काण्डानि सन्ति ?

क) षड्

ख) पञ्च

ग) अष्ट

घ) सप्त

4.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

4. श्रीमद्भगवद्गीतायां कति अध्यायाः सन्ति ?

क) षोडश

ख) अष्टादश

ग) नवदश

घ) विंशतिः

5.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

5. 'NCERT' इत्यस्य ध्येयवाक्यं किम् अस्ति ?

क) सत्यं शिवं सुन्दरम्

ख) विद्ययामृतमश्नुते

ग) सर्वे सन्तु निरामयाः

घ) योऽनूचानः स नो महान्

6.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

6. 'नभः स्पृशं दीप्तम्' इति कस्य ध्येयवाक्यम् अस्ति ?

क) भारतीय-थलसेनायाः

ख) भारतीय-जलसेनायाः

ग) भारतीय-वायुसेनायाः

घ) सर्वोच्च-न्यायालयस्य

7.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

7. कालिदासस्य रचना नास्ति ?

क) अभिज्ञान-शाकुन्तलम्

ख) मेघदूतम्

ग) कादम्बरी

घ) ऋतुसंहारः

Create a free account and access millions of resources

Create resources

Host any resource

Get auto-graded reports

Google

Continue with Google

Email

Continue with Email

Classlink

Continue with Classlink

Clever

Continue with Clever

or continue with

Microsoft

Microsoft

Apple

Apple

Others

Others

By signing up, you agree to our Terms of Service & Privacy Policy

Already have an account?