Listening skill

Listening skill

8th Grade

10 Qs

quiz-placeholder

Similar activities

श्रीकृष्णः सुदामा च

श्रीकृष्णः सुदामा च

8th Grade

10 Qs

चाणक्यः चन्द्रगुप्तः

चाणक्यः चन्द्रगुप्तः

8th Grade

5 Qs

चित्रोष्ट्रस्य कथा - प्रश्नावली

चित्रोष्ट्रस्य कथा - प्रश्नावली

3rd Grade - University

15 Qs

Chapter 22 & Review

Chapter 22 & Review

6th - 9th Grade

15 Qs

Sanskrit Q-A रेखान्कितानि पदानि आधृत्य प्रश्ननिर्माणं कुरुत

Sanskrit Q-A रेखान्कितानि पदानि आधृत्य प्रश्ननिर्माणं कुरुत

KG - Professional Development

10 Qs

ONLINE TEST ( संस्कृतम् - अष्टमी )

ONLINE TEST ( संस्कृतम् - अष्टमी )

8th Grade

12 Qs

चतुरः वृद्धः_8th

चतुरः वृद्धः_8th

6th - 8th Grade

10 Qs

संस्कृत - 8FPYCS

संस्कृत - 8FPYCS

8th Grade

15 Qs

Listening skill

Listening skill

Assessment

Quiz

World Languages, Arts

8th Grade

Medium

Created by

vijayakumar mahadevan

Used 1+ times

FREE Resource

10 questions

Show all answers

1.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

पुरातनकाले कः आसीत्?

वृद्धः

ब्राह्मणः

पुरुषः

2.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

देशसञ्चारं कृत्वा कुत्र प्रविष्टवान्?

ग्रामम्

मन्दिरम्

अरण्यम्

3.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

व्याघ्रस्य हस्ते किमासीत्?

लड्डुकम्

स्वर्णकङ्कणम्

कन्दुकम्

4.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

व्याघ्रः कीदृशः स्वभावः आसीत्?

शान्तस्वभावः

मूर्खस्वभावः

क्रूरस्वभावः

5.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

व्याघ्रः मनुष्यैः सह अनेकाः काः मारितवान्?

मृगाः

हंसाः

धेनूः

6.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

व्याघ्रस्य पापमुक्त्यर्थं कः परिहारमुक्तवान्?

ऋषयः

साधुः

सन्यासी

7.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

ब्राह्मणं कुत्र स्नानं कर्तुं व्याघ्रः उक्तवान्?

सागरे

कूपे

सरोवरे

Create a free account and access millions of resources

Create resources
Host any resource
Get auto-graded reports
or continue with
Microsoft
Apple
Others
By signing up, you agree to our Terms of Service & Privacy Policy
Already have an account?