त्रिवर्णः ध्वजः

त्रिवर्णः ध्वजः

7th Grade

10 Qs

quiz-placeholder

Similar activities

त्रिवर्ण:ध्वज:

त्रिवर्ण:ध्वज:

7th Grade

10 Qs

sanskrit

sanskrit

6th - 8th Grade

10 Qs

वृत्तिनानं परिचयः

वृत्तिनानं परिचयः

KG - University

15 Qs

Sanskrit Quiz

Sanskrit Quiz

7th Grade

5 Qs

NCERT Solutions for Class 7th Sanskrit Chapter 1 सुभाषितानी

NCERT Solutions for Class 7th Sanskrit Chapter 1 सुभाषितानी

7th Grade

10 Qs

संख्या

संख्या

6th - 8th Grade

10 Qs

अहमपि विद्यालयं गमिष्यामि

अहमपि विद्यालयं गमिष्यामि

7th Grade

11 Qs

विभक्तिरूपाणि

विभक्तिरूपाणि

6th - 8th Grade

15 Qs

त्रिवर्णः ध्वजः

त्रिवर्णः ध्वजः

Assessment

Quiz

Other

7th Grade

Medium

Created by

SHATRUGHNA TIWARI

Used 18+ times

FREE Resource

10 questions

Show all answers

1.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

त्रिवर्णे ध्वजे शौर्यस्य सूचकः कः वर्णः ?

हरितवर्णः

(b) केशरवर्णः

(c) श्वेतवर्णः

किमपि न

2.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

ध्वजे कति वर्णाः सन्ति ?

चत्वारः

द्वौ

त्रयः

पञ्च

3.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

ध्वजस्य मध्ये स्थितं चक्रस्य नाम किम् अस्ति ?

अशोकचक्रम्

देवचक्रम्

ध्वज चक्रम्

किमपि न

4.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

पाठे कस्य दिवसस्य समारोहस्य चर्चां अस्ति ?

स्वतन्त्रतादिवसस्य

गणतन्त्र दिवसस्य

दीवालीमहोत्सवस्य

होलीमहोत्सवस्य

5.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

"मोद्कानि" इति शब्दस्य अर्थः अस्ति -

बर्फ़ी

लड्डू

केला

पपीता

6.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

अशोक-चक्रस्य पूर्वं ध्वजे कस्य चित्रस्य प्रयोगं भवतिस्म ?

संसदस्य

लालकिलायाः

चरखायाः

किमपि न

7.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

Media Image

चित्रे कः वर्णः ?

हरित वर्णः

पीत वर्णः

केशर वर्णः

कृष्ण वर्णः

Create a free account and access millions of resources

Create resources
Host any resource
Get auto-graded reports
or continue with
Microsoft
Apple
Others
By signing up, you agree to our Terms of Service & Privacy Policy
Already have an account?