सन्धि (TERM 1, Grade 9)

सन्धि (TERM 1, Grade 9)

9th Grade

20 Qs

quiz-placeholder

Similar activities

स्वर्णकाकः

स्वर्णकाकः

9th Grade

25 Qs

कक्षा- नवमी प्रश्ननिर्माणम् (2021-22) -1

कक्षा- नवमी प्रश्ननिर्माणम् (2021-22) -1

9th Grade

25 Qs

शब्द विचार

शब्द विचार

9th Grade

20 Qs

संस्कृतं #१

संस्कृतं #१

6th Grade - Professional Development

16 Qs

अनुप्रयुक्त व्याकरणम् 1

अनुप्रयुक्त व्याकरणम् 1

9th Grade

20 Qs

Class-IX SWARANAKAAKAH

Class-IX SWARANAKAAKAH

9th Grade

20 Qs

सर्वनाम

सर्वनाम

7th - 9th Grade

15 Qs

Sanskrit

Sanskrit

9th Grade

21 Qs

सन्धि (TERM 1, Grade 9)

सन्धि (TERM 1, Grade 9)

Assessment

Quiz

Other

9th Grade

Hard

Created by

Jayan KR

Used 4+ times

FREE Resource

20 questions

Show all answers

1.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

गुणयुक्तो दरिद्रोऽपि नेश्वरैरगुणैः समः |

गुणयुक्तो दरिद्रो

गुणयुक्त दरिद्रो

गुणयुक्तदरिद्रो

गुणयुक्त: दरिद्रो

2.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

दिनस्य पूर्वार्द्ध परार्द्धभिन्ना छायेव मैत्री खलसज्जनानाम् |

पूर्वा + अर्द्ध
पूर्व + अर्द्ध
पूर्वे + अर्द्ध
पूर् + वार्द्ध

3.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

सम्यक् + जानामि नाथ ! परम् एतानि पूजानिमित्तानि सन्ति | |

सम्यक् जानामि
सम्यगजानामि
सम्यग् जानामि
सम्यक्जानामि

4.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

चलेत् + उच्छलेत् कान्तसलिलं सलीलम् ।

चलेतुच्छलेत्
चलेदच्छलेत्
चलेदुच्छलेत्
चलेडुच्छलेत्

5.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

तस्माद् तत् + एव वक्तव्यं वचने का दरिद्रता

तदेव

तदैव

ततेव
तदा एव

6.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

काकोऽब्रवीत् - अहं त्वत्कृते सोपानम् उत्तारयामि |

काकः + अब्रवीत्
काक + अब्रवीत्
काको + अब्रवीत्
काकः + ब्रवीत्

7.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

वसन्ते लसन्तीह सरसा रसालाः |

लसन्ति + इह
लसति + इह
लसन्ती + इह
लसत् + इह

Create a free account and access millions of resources

Create resources
Host any resource
Get auto-graded reports
or continue with
Microsoft
Apple
Others
By signing up, you agree to our Terms of Service & Privacy Policy
Already have an account?