संस्कृतं #२

Quiz
•
Other, World Languages
•
KG - Professional Development
•
Hard

Epsilon 64
Used 1+ times
FREE Resource
16 questions
Show all answers
1.
MULTIPLE CHOICE QUESTION
30 sec • 1 pt
The crow flies toward west.
काकः पश्चिमदिशायां उतपतति।
काकः पश्चिमदिशि उड्डयति।
काकः पश्चिमदिशे उत्पतति।
काकः पश्चिमदिशि उड्डीयते।
2.
MULTIPLE CHOICE QUESTION
45 sec • 1 pt
The leaf detaches from the branch and slowly falls down.
पत्रं शाखया मिलित्वा अधः मन्दं मन्दं पतति।
पर्णं डालेन विरहितः भूत्वा अधः शनैः शनैः पतति।
पर्णः शाखया पृथक् कृत्वा नीचैः चिरेण पतति।
पत्रः डालेन पृथक् भूत्वा चिरं नीचैः पतति।
3.
MULTIPLE CHOICE QUESTION
30 sec • 1 pt
The thief was a real fool.
चोरः खलः एव आसीत् खलु।
चोरः मूढः एव अस्ति।
चोरः वस्तुतः मूर्खः अभवत्।
चोरः मूर्धा आसीत् किल।
4.
MULTIPLE CHOICE QUESTION
45 sec • 1 pt
It is the husband who cooks breakfast, lunch and dinner here.
अत्र भर्ता एव प्रातराशं मध्याह्नभोजनं सायमाशनं च पचति।
पतिः एव प्रातराशं मध्याह्नभोजनं रात्रिभोजनं च पाकं कुर्वन्ति अत्र।
अत्र भर्ता एव प्रातराशः मध्याह्नभोजनः सायमाशनं च पचनं करोति।
पति एव लघुप्रातराशः मध्याह्नभोजनं रात्रिभोजनं च पचति अत्र।
5.
MULTIPLE CHOICE QUESTION
45 sec • 1 pt
Whoever wins the competition gets a box of chocolates.
योऽपि प्रतियोगिते जयति सह चाकलेहपेटिकां लप्स्यति।
स्पर्धायाः जेता चाकलेहमञ्जूषां प्राप्स्यति।
यः स्पर्धायां जयति सः चाकलेहमञ्जूषां प्राप्स्यते।
प्रतियोगितायाः विजयी चाकलेहपेटिकां लप्स्यते।
6.
MULTIPLE CHOICE QUESTION
1 min • 1 pt
Climate change is the coming death of us all.
[Hint: वधः (m.) and व्यापद् (f.) mean death]
वातावरणस्य विकृतिः अस्माकं सर्वेषां भविष्यं मरणम् एव अभवत्।
वातावरणस्य विकृतिः अस्माकं समेषां आगामी वधः अस्ति।
वायमण्डलस्य विकारः अस्मभ्यं समेषां समीपा व्यापद् भवति।
वायुगुणस्य परिवर्तनं अस्मान् सर्वेषां भविता मृत्युः अस्ति।
7.
MULTIPLE CHOICE QUESTION
30 sec • 1 pt
Math is like a part of science.
गणितं विज्ञानस्य विभागं इव भवति।
गणितं विज्ञानविद्यायाः अंशः एव अस्ति।
गणितं विज्ञानस्य भागः इव भवति।
गणितं विज्ञानविद्यायाः विभागं एव अस्ति।
Create a free account and access millions of resources
Similar Resources on Wayground
15 questions
Quiz-1 (वर्ण विचार पर आधारित )

Quiz
•
6th - 12th Grade
20 questions
सुभाषितानि कक्षा 7

Quiz
•
7th Grade
15 questions
उपपद विभक्तिः

Quiz
•
9th Grade
15 questions
My Hindi Quiz

Quiz
•
3rd Grade
14 questions
Sanskrit Grammar & Composition - Class 11 - Samjnaa, Pada

Quiz
•
University
12 questions
Sanskrit - UTTARAKHAND STATE - EK BHARAT SHRESHT BHARAT

Quiz
•
8th Grade - Professio...
15 questions
संस्कृतम् अभ्यासः (अष्टमी कक्षा)

Quiz
•
8th Grade
12 questions
Sanskrit Grammar & Composition - Class 06 Bhavavachaka Lakaras

Quiz
•
University
Popular Resources on Wayground
18 questions
Writing Launch Day 1

Lesson
•
3rd Grade
11 questions
Hallway & Bathroom Expectations

Quiz
•
6th - 8th Grade
11 questions
Standard Response Protocol

Quiz
•
6th - 8th Grade
40 questions
Algebra Review Topics

Quiz
•
9th - 12th Grade
4 questions
Exit Ticket 7/29

Quiz
•
8th Grade
10 questions
Lab Safety Procedures and Guidelines

Interactive video
•
6th - 10th Grade
19 questions
Handbook Overview

Lesson
•
9th - 12th Grade
20 questions
Subject-Verb Agreement

Quiz
•
9th Grade