संस्कृतं #२

Quiz
•
Other, World Languages
•
KG - Professional Development
•
Hard

Epsilon 64
Used 1+ times
FREE Resource
16 questions
Show all answers
1.
MULTIPLE CHOICE QUESTION
30 sec • 1 pt
The crow flies toward west.
काकः पश्चिमदिशायां उतपतति।
काकः पश्चिमदिशि उड्डयति।
काकः पश्चिमदिशे उत्पतति।
काकः पश्चिमदिशि उड्डीयते।
2.
MULTIPLE CHOICE QUESTION
45 sec • 1 pt
The leaf detaches from the branch and slowly falls down.
पत्रं शाखया मिलित्वा अधः मन्दं मन्दं पतति।
पर्णं डालेन विरहितः भूत्वा अधः शनैः शनैः पतति।
पर्णः शाखया पृथक् कृत्वा नीचैः चिरेण पतति।
पत्रः डालेन पृथक् भूत्वा चिरं नीचैः पतति।
3.
MULTIPLE CHOICE QUESTION
30 sec • 1 pt
The thief was a real fool.
चोरः खलः एव आसीत् खलु।
चोरः मूढः एव अस्ति।
चोरः वस्तुतः मूर्खः अभवत्।
चोरः मूर्धा आसीत् किल।
4.
MULTIPLE CHOICE QUESTION
45 sec • 1 pt
It is the husband who cooks breakfast, lunch and dinner here.
अत्र भर्ता एव प्रातराशं मध्याह्नभोजनं सायमाशनं च पचति।
पतिः एव प्रातराशं मध्याह्नभोजनं रात्रिभोजनं च पाकं कुर्वन्ति अत्र।
अत्र भर्ता एव प्रातराशः मध्याह्नभोजनः सायमाशनं च पचनं करोति।
पति एव लघुप्रातराशः मध्याह्नभोजनं रात्रिभोजनं च पचति अत्र।
5.
MULTIPLE CHOICE QUESTION
45 sec • 1 pt
Whoever wins the competition gets a box of chocolates.
योऽपि प्रतियोगिते जयति सह चाकलेहपेटिकां लप्स्यति।
स्पर्धायाः जेता चाकलेहमञ्जूषां प्राप्स्यति।
यः स्पर्धायां जयति सः चाकलेहमञ्जूषां प्राप्स्यते।
प्रतियोगितायाः विजयी चाकलेहपेटिकां लप्स्यते।
6.
MULTIPLE CHOICE QUESTION
1 min • 1 pt
Climate change is the coming death of us all.
[Hint: वधः (m.) and व्यापद् (f.) mean death]
वातावरणस्य विकृतिः अस्माकं सर्वेषां भविष्यं मरणम् एव अभवत्।
वातावरणस्य विकृतिः अस्माकं समेषां आगामी वधः अस्ति।
वायमण्डलस्य विकारः अस्मभ्यं समेषां समीपा व्यापद् भवति।
वायुगुणस्य परिवर्तनं अस्मान् सर्वेषां भविता मृत्युः अस्ति।
7.
MULTIPLE CHOICE QUESTION
30 sec • 1 pt
Math is like a part of science.
गणितं विज्ञानस्य विभागं इव भवति।
गणितं विज्ञानविद्यायाः अंशः एव अस्ति।
गणितं विज्ञानस्य भागः इव भवति।
गणितं विज्ञानविद्यायाः विभागं एव अस्ति।
Create a free account and access millions of resources
Similar Resources on Wayground
12 questions
IX संस्कृतम् सिकतासेतुः (भाग ३ - समूह ३)

Quiz
•
9th Grade
15 questions
उपपद विभक्तिः

Quiz
•
9th Grade
12 questions
Sanskrit Grammar & Composition Class 12 Samhita, Savarnadirgha

Quiz
•
University
20 questions
उपपदविभक्ति अभ्यासः

Quiz
•
8th - 12th Grade
15 questions
शिक्षायाः महत्त्वम्

Quiz
•
10th Grade
20 questions
सुभाषितानि कक्षा 7

Quiz
•
7th Grade
20 questions
शुचिपर्यावरणम्

Quiz
•
10th Grade
17 questions
बिलस्य वाणी न कदापि मे श्रुता

Quiz
•
8th Grade
Popular Resources on Wayground
10 questions
Video Games

Quiz
•
6th - 12th Grade
10 questions
Lab Safety Procedures and Guidelines

Interactive video
•
6th - 10th Grade
25 questions
Multiplication Facts

Quiz
•
5th Grade
10 questions
UPDATED FOREST Kindness 9-22

Lesson
•
9th - 12th Grade
22 questions
Adding Integers

Quiz
•
6th Grade
15 questions
Subtracting Integers

Quiz
•
7th Grade
20 questions
US Constitution Quiz

Quiz
•
11th Grade
10 questions
Exploring Digital Citizenship Essentials

Interactive video
•
6th - 10th Grade
Discover more resources for Other
28 questions
Ser vs estar

Quiz
•
9th - 12th Grade
10 questions
Exploring National Hispanic Heritage Month Facts

Interactive video
•
6th - 10th Grade
16 questions
Saludos y Despedidas

Quiz
•
9th Grade
23 questions
Spanish Greetings and Goodbyes

Quiz
•
7th Grade
21 questions
Los paises hispanohablantes y sus capitales

Quiz
•
12th Grade
20 questions
verbos reflexivos

Quiz
•
10th Grade
10 questions
S3xU1 Los beneficios de aprender otro idioma

Quiz
•
10th Grade
20 questions
Definite and Indefinite Articles in Spanish (Avancemos)

Quiz
•
8th Grade - University