संस्कृतं #२
Quiz
•
Other, World Languages
•
KG - Professional Development
•
Hard
Epsilon 64
Used 1+ times
FREE Resource
Enhance your content in a minute
16 questions
Show all answers
1.
MULTIPLE CHOICE QUESTION
30 sec • 1 pt
The crow flies toward west.
काकः पश्चिमदिशायां उतपतति।
काकः पश्चिमदिशि उड्डयति।
काकः पश्चिमदिशे उत्पतति।
काकः पश्चिमदिशि उड्डीयते।
2.
MULTIPLE CHOICE QUESTION
45 sec • 1 pt
The leaf detaches from the branch and slowly falls down.
पत्रं शाखया मिलित्वा अधः मन्दं मन्दं पतति।
पर्णं डालेन विरहितः भूत्वा अधः शनैः शनैः पतति।
पर्णः शाखया पृथक् कृत्वा नीचैः चिरेण पतति।
पत्रः डालेन पृथक् भूत्वा चिरं नीचैः पतति।
3.
MULTIPLE CHOICE QUESTION
30 sec • 1 pt
The thief was a real fool.
चोरः खलः एव आसीत् खलु।
चोरः मूढः एव अस्ति।
चोरः वस्तुतः मूर्खः अभवत्।
चोरः मूर्धा आसीत् किल।
4.
MULTIPLE CHOICE QUESTION
45 sec • 1 pt
It is the husband who cooks breakfast, lunch and dinner here.
अत्र भर्ता एव प्रातराशं मध्याह्नभोजनं सायमाशनं च पचति।
पतिः एव प्रातराशं मध्याह्नभोजनं रात्रिभोजनं च पाकं कुर्वन्ति अत्र।
अत्र भर्ता एव प्रातराशः मध्याह्नभोजनः सायमाशनं च पचनं करोति।
पति एव लघुप्रातराशः मध्याह्नभोजनं रात्रिभोजनं च पचति अत्र।
5.
MULTIPLE CHOICE QUESTION
45 sec • 1 pt
Whoever wins the competition gets a box of chocolates.
योऽपि प्रतियोगिते जयति सह चाकलेहपेटिकां लप्स्यति।
स्पर्धायाः जेता चाकलेहमञ्जूषां प्राप्स्यति।
यः स्पर्धायां जयति सः चाकलेहमञ्जूषां प्राप्स्यते।
प्रतियोगितायाः विजयी चाकलेहपेटिकां लप्स्यते।
6.
MULTIPLE CHOICE QUESTION
1 min • 1 pt
Climate change is the coming death of us all.
[Hint: वधः (m.) and व्यापद् (f.) mean death]
वातावरणस्य विकृतिः अस्माकं सर्वेषां भविष्यं मरणम् एव अभवत्।
वातावरणस्य विकृतिः अस्माकं समेषां आगामी वधः अस्ति।
वायमण्डलस्य विकारः अस्मभ्यं समेषां समीपा व्यापद् भवति।
वायुगुणस्य परिवर्तनं अस्मान् सर्वेषां भविता मृत्युः अस्ति।
7.
MULTIPLE CHOICE QUESTION
30 sec • 1 pt
Math is like a part of science.
गणितं विज्ञानस्य विभागं इव भवति।
गणितं विज्ञानविद्यायाः अंशः एव अस्ति।
गणितं विज्ञानस्य भागः इव भवति।
गणितं विज्ञानविद्यायाः विभागं एव अस्ति।
Create a free account and access millions of resources
Create resources
Host any resource
Get auto-graded reports

Continue with Google

Continue with Email

Continue with Classlink

Continue with Clever
or continue with

Microsoft
%20(1).png)
Apple
Others
By signing up, you agree to our Terms of Service & Privacy Policy
Already have an account?
Similar Resources on Wayground
15 questions
धर्मवीर भारती - काले मेघा पानी दे |
Quiz
•
12th Grade
15 questions
REVISION OF LS 3 &4 SKT-7
Quiz
•
7th Grade
11 questions
कविता पूरी करो- चतुर कौवा
Quiz
•
3rd Grade
15 questions
करकविभक्तिपरिचय:
Quiz
•
6th - 10th Grade
20 questions
BUS KI YATRA
Quiz
•
8th Grade
20 questions
Bhagavad Gita Quiz 2nd December
Quiz
•
1st - 5th Grade
17 questions
Kabir Ke Pad Part 2
Quiz
•
11th Grade
15 questions
MCQ FOR MARATHI
Quiz
•
7th Grade
Popular Resources on Wayground
20 questions
Halloween Trivia
Quiz
•
6th - 8th Grade
25 questions
Multiplication Facts
Quiz
•
5th Grade
15 questions
Order of Operations
Quiz
•
5th Grade
20 questions
Halloween
Quiz
•
5th Grade
16 questions
Halloween
Quiz
•
3rd Grade
12 questions
It's The Great Pumpkin Charlie Brown
Quiz
•
1st - 5th Grade
20 questions
Possessive Nouns
Quiz
•
5th Grade
10 questions
Halloween Traditions and Origins
Interactive video
•
5th - 10th Grade
Discover more resources for Other
28 questions
Ser vs estar
Quiz
•
9th - 12th Grade
12 questions
El Dia de los Muertos
Interactive video
•
9th Grade
16 questions
Dia de los Muertos
Quiz
•
10th Grade
19 questions
Dia de los muertos
Quiz
•
8th Grade
13 questions
Day of the Dead
Quiz
•
9th - 12th Grade
43 questions
Dia de Muertos
Quiz
•
9th - 12th Grade
20 questions
Spanish Subject Pronouns
Quiz
•
7th - 12th Grade
20 questions
Definite and Indefinite Articles in Spanish (Avancemos)
Quiz
•
8th Grade - University
