LSK Bhvaadi W2 Quiz

LSK Bhvaadi W2 Quiz

University

26 Qs

quiz-placeholder

Similar activities

LSK Bhvaadi W1 Quiz

LSK Bhvaadi W1 Quiz

University

25 Qs

पूर्वसिद्धता -  परीक्षा २

पूर्वसिद्धता - परीक्षा २

University

25 Qs

LSK Bhvaadi W2 Quiz

LSK Bhvaadi W2 Quiz

Assessment

Quiz

World Languages

University

Medium

Created by

Sowmya Krishnapur

Used 1+ times

FREE Resource

26 questions

Show all answers

1.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

भवतम् - अत्र कः प्रत्ययादेशः, केन सूत्रेण ?

अम्, तस्थस्थमिपां तान्तन्तामः

अम्, नित्यं ङितः

तम्, तस्थस्थमिपां तान्तन्तामः

तम्, इतश्च

2.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

अभवत् - अत्र प्रत्ययस्य इकारलोपः केन सूत्रेण ?

नित्यं ङितः

इतश्च

संयोगान्तस्य लोपः

एरुः

3.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

भवेव - अत्र यकारलोपः केन सूत्रेण ?

तस्य लोपः

लोपो व्योर्वलि

सिजभ्यस्तविदिभ्यश्च

झलो झलि

4.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

अभूत् - अत्र सिज्लुक् केन सूत्रेण ?

इट ईटि

झलो झलि

स्कोः संयोगाद्योरन्ते च

गातिस्थाघुपाभूभ्यः सिचः परस्मैपदेषु

5.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

आतीत् - अत्र सकारलोपः केन सूत्रेण ?

स्कोः संयोगाद्योरन्ते च

लिङः सलोपोऽनन्त्यस्य

झलो झलि

इट ईटि

6.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

"अत आदेः" इति सूत्रेण किं विधीयते ?

वृद्धिः

दीर्घः

लोपः

गुणः

7.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

"अतो हेः" इति सूत्रेण किं विधीयते ?

लोपः

लुक्

श्लु

लुप्

Create a free account and access millions of resources

Create resources
Host any resource
Get auto-graded reports
or continue with
Microsoft
Apple
Others
By signing up, you agree to our Terms of Service & Privacy Policy
Already have an account?

Similar Resources on Wayground

Discover more resources for World Languages