LSK Bhvaadi W2 Quiz

Quiz
•
World Languages
•
University
•
Medium
Sowmya Krishnapur
Used 1+ times
FREE Resource
26 questions
Show all answers
1.
MULTIPLE CHOICE QUESTION
30 sec • 1 pt
भवतम् - अत्र कः प्रत्ययादेशः, केन सूत्रेण ?
अम्, तस्थस्थमिपां तान्तन्तामः
अम्, नित्यं ङितः
तम्, तस्थस्थमिपां तान्तन्तामः
तम्, इतश्च
2.
MULTIPLE CHOICE QUESTION
30 sec • 1 pt
अभवत् - अत्र प्रत्ययस्य इकारलोपः केन सूत्रेण ?
नित्यं ङितः
इतश्च
संयोगान्तस्य लोपः
एरुः
3.
MULTIPLE CHOICE QUESTION
30 sec • 1 pt
भवेव - अत्र यकारलोपः केन सूत्रेण ?
तस्य लोपः
लोपो व्योर्वलि
सिजभ्यस्तविदिभ्यश्च
झलो झलि
4.
MULTIPLE CHOICE QUESTION
30 sec • 1 pt
अभूत् - अत्र सिज्लुक् केन सूत्रेण ?
इट ईटि
झलो झलि
स्कोः संयोगाद्योरन्ते च
गातिस्थाघुपाभूभ्यः सिचः परस्मैपदेषु
5.
MULTIPLE CHOICE QUESTION
30 sec • 1 pt
आतीत् - अत्र सकारलोपः केन सूत्रेण ?
स्कोः संयोगाद्योरन्ते च
लिङः सलोपोऽनन्त्यस्य
झलो झलि
इट ईटि
6.
MULTIPLE CHOICE QUESTION
30 sec • 1 pt
"अत आदेः" इति सूत्रेण किं विधीयते ?
वृद्धिः
दीर्घः
लोपः
गुणः
7.
MULTIPLE CHOICE QUESTION
30 sec • 1 pt
"अतो हेः" इति सूत्रेण किं विधीयते ?
लोपः
लुक्
श्लु
लुप्
Create a free account and access millions of resources
Similar Resources on Wayground
Popular Resources on Wayground
15 questions
Hersheys' Travels Quiz (AM)

Quiz
•
6th - 8th Grade
20 questions
PBIS-HGMS

Quiz
•
6th - 8th Grade
30 questions
Lufkin Road Middle School Student Handbook & Policies Assessment

Quiz
•
7th Grade
20 questions
Multiplication Facts

Quiz
•
3rd Grade
17 questions
MIXED Factoring Review

Quiz
•
KG - University
10 questions
Laws of Exponents

Quiz
•
9th Grade
10 questions
Characterization

Quiz
•
3rd - 7th Grade
10 questions
Multiply Fractions

Quiz
•
6th Grade