SANSKRIT 7

SANSKRIT 7

9th Grade

9 Qs

quiz-placeholder

Similar activities

sanskrit quiz

sanskrit quiz

9th Grade

10 Qs

गोदोहनम् २

गोदोहनम् २

9th Grade

10 Qs

उचित-विभत्कि तत् काराणं च लिखत्।

उचित-विभत्कि तत् काराणं च लिखत्।

8th - 9th Grade

10 Qs

SANSKRIT 7

SANSKRIT 7

Assessment

Quiz

Other

9th Grade

Medium

Created by

Padma Varshney

Used 2+ times

FREE Resource

AI

Enhance your content in a minute

Add similar questions
Adjust reading levels
Convert to real-world scenario
Translate activity
More...

9 questions

Show all answers

1.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

सीता रामेण सह वनम् अगच्छत्|

सह

नमः

बहिः

i dont know

2.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

अलं कोलाहलेन।

सह

परितः

अलम्

उभयतः

3.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

परिश्रमात् ऋते विना सफलता न लभ्यते।

ऋते

पूर्वम्

स्वाहा

विना

4.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

सैनिकः देशम् रक्षति।

(देशम्-द्वितीया)

(रक्ष्-द्वितीया)

(भज्–द्वितीया)

अ + रुह द्वितीया

5.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

श्रीरामः भ्रातरि स्निह्यति ।

(स्निह–सप्तमी)

(श्रीरामः–सप्तमी)

(दय् सप्तमी)

(वि + श्वस्-सप्तमी)

6.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

बालकः …………………………… आरोहति ।

वृक्षे

वृक्षम्

वृक्षात्

don't know

7.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

स: …………………………… अवतरति ।

वृक्षेण

वृक्षात्

वृक्षस्य

वृक्षम्

8.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

सः …………………………… किम् अवदत्।

मित्रात्

मित्राय

मित्रेण

मित्रम्

9.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

अहं …………………………… कलमम् अयच्छम्।

मोहनं

मोहनात्

मोहनाय

????????