तरणतालं गच्छामः |

तरणतालं गच्छामः |

5th Grade

10 Qs

quiz-placeholder

Similar activities

कक्षा - ५ परीक्षा प्रस्तुतिः

कक्षा - ५ परीक्षा प्रस्तुतिः

5th Grade

10 Qs

दिन-मास-ऋतुनामानि

दिन-मास-ऋतुनामानि

3rd - 5th Grade

10 Qs

Sanskrit

Sanskrit

4th - 10th Grade

15 Qs

अहम्-भवान्-भवती questions and answers

अहम्-भवान्-भवती questions and answers

1st - 5th Grade

14 Qs

Sanskrit - बिलस्य वाणी न कदापि श्रुता

Sanskrit - बिलस्य वाणी न कदापि श्रुता

5th Grade - Professional Development

12 Qs

सकर्मक उत अकर्मक

सकर्मक उत अकर्मक

5th Grade - University

10 Qs

संस्कृत अभ्यास पत्र

संस्कृत अभ्यास पत्र

4th - 6th Grade

14 Qs

संस्कृत

संस्कृत

5th Grade

10 Qs

तरणतालं गच्छामः |

तरणतालं गच्छामः |

Assessment

Quiz

World Languages

5th Grade

Easy

Created by

Deepali Alandkar

Used 2+ times

FREE Resource

10 questions

Show all answers

1.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

Media Image

अहं मनोहरः-----------|

अस्ति

स्तः

अस्मि

स्मः

2.

MULTIPLE CHOICE QUESTION

45 sec • 1 pt

Media Image

अहं---------- गच्छामि|

तरणतालं

विद्यालयम्

आपणम्

गृहम्

3.

MULTIPLE CHOICE QUESTION

45 sec • 1 pt

Media Image

स्नानागारे--------- जलम् अस्ति|

शीतम्

मधुरम्

उष्णम्

शीतोष्णं

4.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

Media Image

तत्र-------------- मां तरणं शिक्षयति |

बालकः

मनुष्यः

प्रशिक्षकः

पिता

5.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

Media Image

जनाः जलपानगृहे--------- अपि कुर्वन्ति|

नृत्यं

गायनं

वादनं

भोजनं

6.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

निम्नलिखितेषु सर्वनामपदं किम् ?

रमा

एषः

एडकः

ऐणः

7.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

Media Image

अहं जलपानम् करोमि| अस्मिन् वाक्ये कर्मपदं किम् ?

अहं

जलपानम्

करोमि

वाक्ये

Create a free account and access millions of resources

Create resources
Host any resource
Get auto-graded reports
or continue with
Microsoft
Apple
Others
By signing up, you agree to our Terms of Service & Privacy Policy
Already have an account?