Sanskrit Day Quiz

Sanskrit Day Quiz

7th - 10th Grade

10 Qs

quiz-placeholder

Similar activities

त्यागधनः ।

त्यागधनः ।

10th Grade

10 Qs

व्यर्थः मूर्खोपदेशः

व्यर्थः मूर्खोपदेशः

8th Grade

10 Qs

विश्वबन्धुत्वम्

विश्वबन्धुत्वम्

7th Grade

15 Qs

नास्ति त्यागसमं सुखम्

नास्ति त्यागसमं सुखम्

10th Grade

6 Qs

विद्यालयः |

विद्यालयः |

6th - 7th Grade

10 Qs

सन्मित्रम्

सन्मित्रम्

8th Grade

10 Qs

सौहार्दं प्रकृते: शोभा

सौहार्दं प्रकृते: शोभा

10th Grade

15 Qs

पाठ-9 (मूर्ख:भृत्य:) प्रश्नोत्तरी

पाठ-9 (मूर्ख:भृत्य:) प्रश्नोत्तरी

8th Grade

10 Qs

Sanskrit Day Quiz

Sanskrit Day Quiz

Assessment

Quiz

World Languages

7th - 10th Grade

Hard

Created by

Amey Khare

Used 8+ times

FREE Resource

10 questions

Show all answers

1.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

" वेदाः संस्कृते उपलब्धं प्राचीनतमं साहित्यम् | " अस्मिन् वाक्ये 'साहित्यम्' इत्यस्य विशेषणं किम् ?

वेदाः

संस्कृते

प्राचीनतमम्

साहित्यम्

2.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

सवितृ कीदृशी देवता ?

पृथ्वीस्थानीया

द्युस्थानीया

जलस्थानीया

स्थलस्थानीया

3.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

पञ्च सुक्तेषु कस्य वर्णनं प्राप्यते ?

जगदंबा देवी

गणेशः

पार्वती

विष्णुः

4.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

अस्मात् कः वेदस्य व्याख्याकारः नास्ति ?

सायणाचार्य

यास्काचार्यः

माधवाचार्यः

रामानुजनः

5.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

स्वर्णवज्रं लोहावज्रं वा कः धारयति ?

इन्द्रः

सोमः

सूर्यः

पृथ्वी

6.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

ऋग्वेदस्य प्रथमसूक्तं ______ अस्ति |

वरुणसूक्तम्

अग्निसूक्तम्

कालिदास सूक्तम्

पूरुषसूक्तम्

7.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

सामवेदः ______ ( गाने जैसा ) वेद है |

गेयः

ऋचाम्

यजुषां

क्षणिकः

Create a free account and access millions of resources

Create resources
Host any resource
Get auto-graded reports
or continue with
Microsoft
Apple
Others
By signing up, you agree to our Terms of Service & Privacy Policy
Already have an account?

Discover more resources for World Languages