परीक्षा -४ अभ्यासा:

परीक्षा -४ अभ्यासा:

University

6 Qs

quiz-placeholder

Similar activities

संस्कृतशिक्षणम्

संस्कृतशिक्षणम्

University

5 Qs

Quiz - 1

Quiz - 1

University

5 Qs

Sanskrit Q-A रेखान्कितानि पदानि आधृत्य प्रश्ननिर्माणं कुरुत

Sanskrit Q-A रेखान्कितानि पदानि आधृत्य प्रश्ननिर्माणं कुरुत

KG - Professional Development

10 Qs

शब्दविश्व - पुल्लिङ्गम्

शब्दविश्व - पुल्लिङ्गम्

3rd Grade - Professional Development

11 Qs

 परीक्षा -४ अभ्यासा:

परीक्षा -४ अभ्यासा:

Assessment

Quiz

World Languages

University

Hard

Created by

Surya Arvind

FREE Resource

6 questions

Show all answers

1.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

बालकेन शिलाखण्डा: _________

क्षिप्यते

क्षिप्यन्ते

दृष्यते

पश्यति

2.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

कृषिकेन वृक्षौ _______ ।

आरुह्यन्तौ

आरूढ:

आरूढवान्

आरोहति

3.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

दोष: कुत्र? शुद्धं वाक्यं किम्?

जनै: दुष्ट: गृह्यन्ते ।

जनै: दुष्ट: गृह्यते ।

जनेन दुष्ट: गृह्यन्ते ।

जनै: दुष्टा: गृह्यते ।

जना: दुष्ट: गृह्यन्ते ।

4.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

वहति - कर्मणि रूपं किम्

वह्यते

उह्यते

वह्यत

वह्येते

5.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

लभ्यते - क्त (स्त्री)

लभ्धा

लभ्ता

लब्धा

लब्ध:

6.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

कश्चित् युवक: अकस्मात्  छादेन उपरि  कूर्द्यते ।

केषां पदानाम् परिवर्तनं न भवति ?

कश्चित् ,अकस्मात्  , उपरि 

कश्चित्, छादेन ,उपरि 

कश्चित् , अकस्मात् ,  छादेन, उपरि 

कश्चित्, उपरि