धातुरूपाणि

धातुरूपाणि

University

10 Qs

quiz-placeholder

Similar activities

Sanskrit Grammar & Composition - Class 03 Karma & It yogyataa

Sanskrit Grammar & Composition - Class 03 Karma & It yogyataa

University

12 Qs

रसगङ्गाधर, रसस्वरूपम्

रसगङ्गाधर, रसस्वरूपम्

University

11 Qs

भारतीयसौन्दर्यशास्त्रम्

भारतीयसौन्दर्यशास्त्रम्

University

14 Qs

धातुरूपाणि

धातुरूपाणि

Assessment

Quiz

World Languages

University

Easy

Created by

Vipasha Jain

Used 1+ times

FREE Resource

10 questions

Show all answers

1.

MULTIPLE CHOICE QUESTION

20 sec • 1 pt

भूधातोः लुङ्लकारस्य प्रथमपुरुषस्य बहुवचनरूपं किम्?

अभुवन्

अभवन्

अभूवन्

अभूः

2.

MULTIPLE CHOICE QUESTION

20 sec • 1 pt

विद्-धातोः लट्लकारे प्रथमपुरुषैकवचनरूपं किम्?

विदति

वेत्ति

वित्ति

वित्ते

3.

MULTIPLE CHOICE QUESTION

20 sec • 1 pt

गाह्-धातोः लङ्लकारे प्रथमपुरुषैकवचने किं रूपम्

अगाहत्

अगाहत

अगात्

अगात

4.

MULTIPLE CHOICE QUESTION

20 sec • 1 pt

प्र+पद्+लिट्+बहुवचनम्= ?

प्रपेदे

प्रपद्यन्ते

प्रपदुः

प्रपेदिरे

5.

MULTIPLE CHOICE QUESTION

20 sec • 1 pt

त्यज् धातोः लिट्लकारे उत्तमपुरुषैकवचने किं रूपम्?

तत्याज

तत्यजतुः

तत्यजुः

तत्यजे

6.

MULTIPLE CHOICE QUESTION

20 sec • 1 pt

वृत्-धातोः लङ्लकारे मध्यमपुरुषैकवचने किं रूपम्?

अवर्तस्व

अवर्तथाः

अवर्तः

अवर्तध्वम्

7.

MULTIPLE CHOICE QUESTION

20 sec • 1 pt

तन्धातोः लट्लकारे प्रथमपुरुषे द्विवचने किंरूपम्?

तनुतः

तनोतः

ततः

तन्वेते

Create a free account and access millions of resources

Create resources

Host any resource

Get auto-graded reports

Google

Continue with Google

Email

Continue with Email

Classlink

Continue with Classlink

Clever

Continue with Clever

or continue with

Microsoft

Microsoft

Apple

Apple

Others

Others

By signing up, you agree to our Terms of Service & Privacy Policy

Already have an account?