प्रसङ्गानुसारम् उत्तरत 10

प्रसङ्गानुसारम् उत्तरत 10

10th Grade

25 Qs

quiz-placeholder

Similar activities

अलंकार परिचय

अलंकार परिचय

9th - 12th Grade

20 Qs

Ch 1 manika 10

Ch 1 manika 10

10th Grade

20 Qs

प्रसङ्गानुसारम् उत्तरत 10

प्रसङ्गानुसारम् उत्तरत 10

Assessment

Quiz

Arts

10th Grade

Easy

Created by

swati pal

Used 6+ times

FREE Resource

25 questions

Show all answers

1.

MULTIPLE CHOICE QUESTION

2 mins • 1 pt

प्रसङ्गानुसारम् उत्तरत

स्वाध्यायाभ्यसनम् चैव "वाङ्मयं" तपः उच्चयते

साहित्यम्

वाचिकम्

मनोमयम्

2.

MULTIPLE CHOICE QUESTION

2 mins • 1 pt

अपूर्वः कोशोSयं विद्यते तव "भारति" ।

सरस्वती

लक्ष्मी

पार्वती

3.

MULTIPLE CHOICE QUESTION

2 mins • 1 pt

नास्ति विद्यासमं "चक्षुः" ।

जिह्वा

कर्णः

नेत्रम्

4.

MULTIPLE CHOICE QUESTION

2 mins • 1 pt

शुश्रूषा श्रवणं चैव ग्रहणम् आदि "धी" गुणाः भवन्ति ।

मनसः

बुद्ध्याः

ज्ञानस्य

5.

MULTIPLE CHOICE QUESTION

2 mins • 1 pt

न चन्दनरसः न शीतल "सलिलम्" न शीतला छाया।

जलम्

वायुः

लीला युक्तम्

6.

MULTIPLE CHOICE QUESTION

2 mins • 1 pt

भवतः दानवीरताम् "आकर्ण्य" आशान्वितः भवत्समीपम् आगतोSस्मि ।

दृष्ट्वा

श्रुत्वा

लिखित्वा

7.

MULTIPLE CHOICE QUESTION

2 mins • 1 pt

संतुष्टानाम् अर्थिनां विरलसंख्यां "विलोक्य" सः अचिन्तयत् ।

अवगत्य

श्रुत्वा

दृष्ट्वा

Create a free account and access millions of resources

Create resources
Host any resource
Get auto-graded reports
or continue with
Microsoft
Apple
Others
By signing up, you agree to our Terms of Service & Privacy Policy
Already have an account?