अर्थचयनम् - Chapters 1, 2

अर्थचयनम् - Chapters 1, 2

KG

25 Qs

quiz-placeholder

Similar activities

हिन्दी बोलना सीखे भाग २

हिन्दी बोलना सीखे भाग २

1st - 8th Grade

20 Qs

MARATHI B.A.

MARATHI B.A.

1st Grade

20 Qs

X - 1. शुचिपर्यावरणम्

X - 1. शुचिपर्यावरणम्

10th Grade

20 Qs

स्वरसन्धि (दीर्घसंधि)

स्वरसन्धि (दीर्घसंधि)

8th - 10th Grade

20 Qs

दशम: पाठ: नीति नवनीतम्

दशम: पाठ: नीति नवनीतम्

8th Grade

20 Qs

शब्द रूपाणि - 1 ( राजन् , भवत् , विद्वत् )

शब्द रूपाणि - 1 ( राजन् , भवत् , विद्वत् )

10th Grade

24 Qs

समास

समास

10th Grade

20 Qs

रसप्रश्नाः Category 4 - Final

रसप्रश्नाः Category 4 - Final

6th - 12th Grade

20 Qs

अर्थचयनम् - Chapters 1, 2

अर्थचयनम् - Chapters 1, 2

Assessment

Quiz

World Languages

KG

Easy

Created by

Sharadha Krishnamoorthy

Used 3+ times

FREE Resource

25 questions

Show all answers

1.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

1.अपूर्वः कोsपि कोशोsयं विद्यते ।

असम्पूर्णः

असाधारणः

अपूर्णः

अखण्डः

2.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

2.ऊहापोहार्थविज्ञानं तत्त्वज्ञानं च धीगुणाः ।

अर्थस्य ज्ञानम्

अर्थस्य विज्ञानम्

अर्थस्य अवगमनम्

अर्थस्य विवेचनम्

3.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

3.अपूर्वः कोपि अयं कोशः विद्यते ।

निधिः

पुस्तकम्

ज्ञानम्

विद्या

4.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

4.शुश्रूषा इत्यादयः धियः गुणाः सन्ति ।

वित्तस्य

शक्तेः

बुद्धेः

गुणस्य

5.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

आचार्यात् पादम् आदत्ते ।

चतुर्थांशम्

कालम्

बोधम्

चतुर्थम्

6.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

6.तव कोशः अपूर्वः विद्यते, हे भारति!

हे वैष्णवि !

हे पार्वति !

हे भार्गवि !

हे सरस्वति !

7.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

7.माधुर्यम् इत्यादयः षट् पाठकाः गुणाः ।

निर्मलता

गम्भीरता

मधुरता

ऐश्वर्यम्

Create a free account and access millions of resources

Create resources
Host any resource
Get auto-graded reports
or continue with
Microsoft
Apple
Others
By signing up, you agree to our Terms of Service & Privacy Policy
Already have an account?

Discover more resources for World Languages