वैशेषिकदर्शने रसप्रश्नः ०१

वैशेषिकदर्शने रसप्रश्नः ०१

University

33 Qs

quiz-placeholder

Similar activities

statistical analysis and research methodology

statistical analysis and research methodology

12th Grade - University

30 Qs

सामान्य ज्ञान

सामान्य ज्ञान

University

36 Qs

अंतर्राष्ट्रीय योग दिवस 2022

अंतर्राष्ट्रीय योग दिवस 2022

KG - Professional Development

30 Qs

हिंदी उपन्यास

हिंदी उपन्यास

University

30 Qs

वैशेषिकदर्शने रसप्रश्नः ०१

वैशेषिकदर्शने रसप्रश्नः ०१

Assessment

Quiz

Other

University

Medium

Created by

Anantha krishna

Used 6+ times

FREE Resource

33 questions

Show all answers

1.

MULTIPLE CHOICE QUESTION

30 sec • 2 pts

Media Image

वैशेषिकदर्शनस्य प्रवर्तकः कः?

कपिलमुनिः

भगवान् बादरायणः

मुनिः कणादः

भगवान् गौतमः

2.

MULTIPLE CHOICE QUESTION

30 sec • 2 pts

अत्र दर्शनशब्दस्य विवक्षितार्थः कः?

वेदः

शास्त्रम्

दर्पणः

नयनम्

3.

MULTIPLE CHOICE QUESTION

30 sec • 2 pts

एतेषु किम् आस्तिकदर्शनं नास्ति?

चार्वाकदर्शनम्

न्यायदर्शनम्

वैशेषिकदर्शनम्

वेदान्तदर्शनम्

4.

MULTIPLE CHOICE QUESTION

30 sec • 2 pts

प्रसिद्ध-आस्तिकदर्शनानि कति सन्ति?

सप्त

नव

षट्

त्रीणि

5.

MULTIPLE CHOICE QUESTION

30 sec • 2 pts

वैशेषिकदर्शने कति पदार्थाः प्रोक्ताः सन्ति ?

नव
पञ्च
षट्
सप्त

6.

MULTIPLE CHOICE QUESTION

30 sec • 2 pts

कति द्रव्याणि सन्ति ?
नव
सप्त
पञ्च
अष्ट

7.

MULTIPLE CHOICE QUESTION

30 sec • 2 pts

गुणाः कति सन्ति ?
चतुर्दश
नवदश

त्रयोविंशतिः

चतुर्विंशतिः

Create a free account and access millions of resources

Create resources
Host any resource
Get auto-graded reports
or continue with
Microsoft
Apple
Others
By signing up, you agree to our Terms of Service & Privacy Policy
Already have an account?