वाल्मीकि रामायण संस्कृत भाषा साहित्य Quiz

वाल्मीकि रामायण संस्कृत भाषा साहित्य Quiz

Assessment

Quiz

Others

University

Medium

Created by

rb dilod

Used 2+ times

FREE Resource

Student preview

quiz-placeholder

18 questions

Show all answers

1.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

वाल्मीकि महर्षेः जन्मस्थलम् कुत्र अस्ति?

मध्य प्रदेश राज्ये

बिहार राज्ये

उत्तर प्रदेश राज्ये

राजस्थान राज्ये

2.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

रामायणे कति काण्डाः सन्ति?

१४

१२

१०

3.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

रामायणे किं विषये वाल्मीकिः काव्यं रचितवान्?

रामायणे

पञ्चतन्त्रे

भगवद्गीतायाम्

महाभारते

4.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

रामायणे किं विषये रामस्य चरित्रं वर्णितम्?

रामस्य भोजनचरित्रं

रामस्य जीवनचरित्रं

रामस्य युद्धचरित्रं

रामस्य विद्याचरित्रं

5.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

रामायणे किं विषये सीतायाः परीक्षणं कृतम्?

रावणेन

भरतेन

हनुमता

कुम्भकर्णेन

6.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

रामायणे किं विषये हनुमता लङ्कायाः अवलोकनं कृतम्?

हनुमान को बचाने के लिए

सीता माता का पता लगाने के लिए

रावण का वध करने के लिए

राम को सूचित करने के लिए

7.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

रामायणे किं विषये रावणस्य वधः कृतः?

रावणस्य वधः

लक्ष्मणस्य वधः

रामस्य वधः

सीतायाः हरणम्

Create a free account and access millions of resources

Create resources

Host any resource

Get auto-graded reports

Google

Continue with Google

Email

Continue with Email

Classlink

Continue with Classlink

Clever

Continue with Clever

or continue with

Microsoft

Microsoft

Apple

Apple

Others

Others

By signing up, you agree to our Terms of Service & Privacy Policy

Already have an account?