संस्कृतम्

संस्कृतम्

5th Grade

9 Qs

quiz-placeholder

Similar activities

Sanskrit

Sanskrit

1st - 12th Grade

10 Qs

fun

fun

5th Grade

10 Qs

Sanskritam VI उत्तमपुरुषः

Sanskritam VI उत्तमपुरुषः

5th - 7th Grade

5 Qs

कक्षा - ५ परीक्षा प्रस्तुतिः

कक्षा - ५ परीक्षा प्रस्तुतिः

5th Grade

10 Qs

मध्यमपुरुषः उत्तम पुरुषः च

मध्यमपुरुषः उत्तम पुरुषः च

5th - 6th Grade

14 Qs

संस्कृतम्

संस्कृतम्

Assessment

Quiz

World Languages

5th Grade

Easy

Created by

Anusha Bhat

Used 1+ times

FREE Resource

9 questions

Show all answers

1.

MULTIPLE CHOICE QUESTION

1 min • 2 pts

गरीमा _________________ पत्रं लिखति।

कलमेन

कलमम्

2.

MULTIPLE CHOICE QUESTION

1 min • 2 pts

छात्राः ________________ खेलन्ति। (कन्दुक

कन्दुकेन

कन्दुकेषु

3.

MULTIPLE CHOICE QUESTION

1 min • 2 pts

                   छात्राः _________________ विद्यालय गच्छन्ति।(पठ)

पठनाय

पठन्ति

4.

MULTIPLE CHOICE QUESTION

1 min • 2 pts

यमुना ___________________ निस्सरति।

हिमालयात्

हिमालयः

5.

MULTIPLE CHOICE QUESTION

1 min • 2 pts

बिडालः____________ बिभेति

कुक्कुरेण

कुक्कुरात्

6.

MULTIPLE CHOICE QUESTION

1 min • 2 pts

गर्दभः ________________ चरति।

पुस्तकम्

तृणम्

7.

MULTIPLE CHOICE QUESTION

1 min • 2 pts

गणेशः ________________ गृहं गच्छति।

विद्यालयात्

विद्यालयम्

8.

MULTIPLE CHOICE QUESTION

1 min • 2 pts

विमला _____________ सह विद्यालयं गच्छति ।(

मित्रेण

, मित्रस्य

, मित्राणाम्)

9.

MULTIPLE CHOICE QUESTION

1 min • 2 pts

बालः ____________क्रीडाक्षेत्रं गच्छति।

क्रीडनाय

क्रीडति