रूपा च कपोतः - प्रश्नावली

रूपा च कपोतः - प्रश्नावली

3rd Grade

15 Qs

quiz-placeholder

Similar activities

रसप्रश्नाः - category - 3 (Semi-Final round)

रसप्रश्नाः - category - 3 (Semi-Final round)

1st - 10th Grade

20 Qs

Day1 Sanskrit Sambhasan

Day1 Sanskrit Sambhasan

KG - 10th Grade

16 Qs

Sanskrit Q-A रेखान्कितानि पदानि आधृत्य प्रश्ननिर्माणं कुरुत

Sanskrit Q-A रेखान्कितानि पदानि आधृत्य प्रश्ननिर्माणं कुरुत

KG - Professional Development

10 Qs

शब्दविश्व - पुल्लिङ्गम्

शब्दविश्व - पुल्लिङ्गम्

3rd Grade - Professional Development

11 Qs

फलानि

फलानि

3rd - 5th Grade

10 Qs

Varnanam Sthanam

Varnanam Sthanam

1st - 5th Grade

16 Qs

चित्रोष्ट्रस्य कथा - प्रश्नावली

चित्रोष्ट्रस्य कथा - प्रश्नावली

3rd Grade - University

15 Qs

रूपा च कपोतः - प्रश्नावली

रूपा च कपोतः - प्रश्नावली

Assessment

Quiz

World Languages

3rd Grade

Medium

Created by

Tina Sharma

Used 3+ times

FREE Resource

15 questions

Show all answers

1.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

रूपा किम् उपविशति?

प्रकोष्ठे

कपोतः

वातायनात्

गृहपाठं

2.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

कपोतः कुतः आगच्छति?

शुष्काणि

रूपा

वातायनात्

गृहपाठं

3.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

कपोतः किम् खादति?

अण्डानि

जलं

धान्यानि

तृणानि

4.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

रूपा कस्य मनसि करुणा भवति?

काकस्य

कपोतस्य

स्वस्य

गृहपाठस्य

5.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

रूपा किम् स्थापयति?

जलम्

कपोतम्

काकम्

तृणम्

6.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

कपोतः किम् पिबति?

तृणानि

अण्डानि

जलम्

धान्यानि

7.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

काकः किम् खादितुं आगच्छति?

अण्डानि

तृणानि

धान्यानि

जलम्

Create a free account and access millions of resources

Create resources
Host any resource
Get auto-graded reports
or continue with
Microsoft
Apple
Others
By signing up, you agree to our Terms of Service & Privacy Policy
Already have an account?