न्यायदर्शने रसप्रश्नः VSP (विविधशास्त्रप्रमेयपरिचयः)

न्यायदर्शने रसप्रश्नः VSP (विविधशास्त्रप्रमेयपरिचयः)

University

25 Qs

quiz-placeholder

Similar activities

Spiritual Anatomy Book

Spiritual Anatomy Book

University

25 Qs

सामन्य ज्ञान

सामन्य ज्ञान

12th Grade - Professional Development

30 Qs

हरे कृष्ण चुनौती

हरे कृष्ण चुनौती

University - Professional Development

30 Qs

Mahavir Jayanti

Mahavir Jayanti

KG - Professional Development

20 Qs

BHARATH KI EKTA

BHARATH KI EKTA

University

20 Qs

Polity-3

Polity-3

University

20 Qs

Gadhya tarang

Gadhya tarang

12th Grade - University

25 Qs

न्यायदर्शने रसप्रश्नः VSP (विविधशास्त्रप्रमेयपरिचयः)

न्यायदर्शने रसप्रश्नः VSP (विविधशास्त्रप्रमेयपरिचयः)

Assessment

Quiz

Other

University

Medium

Created by

Anantha krishna

Used 2+ times

FREE Resource

25 questions

Show all answers

1.

MULTIPLE CHOICE QUESTION

45 sec • 2 pts

न्यायदर्शनस्य प्रणेता कः ?
मुनिः कणादः
भगवान् गौतमः
मुनिः कपिलः
भगवान् बादरायणः

2.

MULTIPLE CHOICE QUESTION

45 sec • 2 pts

न्यायशास्त्रे मुनिना वात्स्यायनेन किं प्रणीतम् ?
भाष्यम्
वार्तिकम्
सूत्रम्
तात्पर्यटीका

3.

MULTIPLE CHOICE QUESTION

45 sec • 2 pts

न्यायशास्त्रे कति पदार्थाः प्रोक्ताः?
सप्त
द्वादश
त्रयोदश
षोडश

4.

MULTIPLE CHOICE QUESTION

45 sec • 2 pts

न्यायदर्शनानुसारं मुक्तिकारणं किम् ?
अविद्यानाशः
ब्रह्मज्ञानम्
पदार्थतत्त्वज्ञानम्
तपः

5.

MULTIPLE CHOICE QUESTION

45 sec • 2 pts

केषां समुदाय एव न्याय इत्युच्यते ?
आत्मादिपञ्चप्रमेयाणाम्
चक्षुरादिपञ्चेन्द्रियाणाम्
प्रतिज्ञादिपञ्चवाक्यानाम्
संयोगादिपञ्चसन्निकर्षाणाम्

6.

MULTIPLE CHOICE QUESTION

45 sec • 2 pts

के पञ्चावयवाः ?
पृथिवीजलतेजोवाय्वाकाशानि
प्रतिज्ञाहेतूदाहरणोपनयनिगमनानि
वाक्-पाणि-पाद-पायु-उपस्थाख्यानि
चक्षुस्-त्वक्-घ्राण-रसन-श्रोत्र-मनांसि

7.

MULTIPLE CHOICE QUESTION

45 sec • 2 pts

मिथ्याज्ञानं नाम किम् ?
घटे घटत्वज्ञानम्
घटे पटत्वज्ञानम्
शुक्तौ रजतत्वभ्रमः
शरीरे आत्मत्वभ्रमः

Create a free account and access millions of resources

Create resources
Host any resource
Get auto-graded reports
or continue with
Microsoft
Apple
Others
By signing up, you agree to our Terms of Service & Privacy Policy
Already have an account?