न्यायदर्शने रसप्रश्नः VSP (विविधशास्त्रप्रमेयपरिचयः)

न्यायदर्शने रसप्रश्नः VSP (विविधशास्त्रप्रमेयपरिचयः)

University

25 Qs

quiz-placeholder

Similar activities

LIBRARIAN

LIBRARIAN

University

20 Qs

भर्तृहरिनीतिशतकम् (द्वितीया अभ्यासपरीक्षा)

भर्तृहरिनीतिशतकम् (द्वितीया अभ्यासपरीक्षा)

University

30 Qs

Geography

Geography

University

20 Qs

GS With Dr Shailendra

GS With Dr Shailendra

University

20 Qs

गध्य गगन -2

गध्य गगन -2

University

25 Qs

कारक

कारक

12th Grade - University

25 Qs

गद्यतारा और सक्कुबाई

गद्यतारा और सक्कुबाई

12th Grade - University

25 Qs

MANTRA ONLINE  TEST:Test Id:-03

MANTRA ONLINE TEST:Test Id:-03

University

20 Qs

न्यायदर्शने रसप्रश्नः VSP (विविधशास्त्रप्रमेयपरिचयः)

न्यायदर्शने रसप्रश्नः VSP (विविधशास्त्रप्रमेयपरिचयः)

Assessment

Quiz

Other

University

Medium

Created by

Anantha krishna

Used 2+ times

FREE Resource

25 questions

Show all answers

1.

MULTIPLE CHOICE QUESTION

45 sec • 2 pts

न्यायदर्शनस्य प्रणेता कः ?
मुनिः कणादः
भगवान् गौतमः
मुनिः कपिलः
भगवान् बादरायणः

2.

MULTIPLE CHOICE QUESTION

45 sec • 2 pts

न्यायशास्त्रे मुनिना वात्स्यायनेन किं प्रणीतम् ?
भाष्यम्
वार्तिकम्
सूत्रम्
तात्पर्यटीका

3.

MULTIPLE CHOICE QUESTION

45 sec • 2 pts

न्यायशास्त्रे कति पदार्थाः प्रोक्ताः?
सप्त
द्वादश
त्रयोदश
षोडश

4.

MULTIPLE CHOICE QUESTION

45 sec • 2 pts

न्यायदर्शनानुसारं मुक्तिकारणं किम् ?
अविद्यानाशः
ब्रह्मज्ञानम्
पदार्थतत्त्वज्ञानम्
तपः

5.

MULTIPLE CHOICE QUESTION

45 sec • 2 pts

केषां समुदाय एव न्याय इत्युच्यते ?
आत्मादिपञ्चप्रमेयाणाम्
चक्षुरादिपञ्चेन्द्रियाणाम्
प्रतिज्ञादिपञ्चवाक्यानाम्
संयोगादिपञ्चसन्निकर्षाणाम्

6.

MULTIPLE CHOICE QUESTION

45 sec • 2 pts

के पञ्चावयवाः ?
पृथिवीजलतेजोवाय्वाकाशानि
प्रतिज्ञाहेतूदाहरणोपनयनिगमनानि
वाक्-पाणि-पाद-पायु-उपस्थाख्यानि
चक्षुस्-त्वक्-घ्राण-रसन-श्रोत्र-मनांसि

7.

MULTIPLE CHOICE QUESTION

45 sec • 2 pts

मिथ्याज्ञानं नाम किम् ?
घटे घटत्वज्ञानम्
घटे पटत्वज्ञानम्
शुक्तौ रजतत्वभ्रमः
शरीरे आत्मत्वभ्रमः

Create a free account and access millions of resources

Create resources
Host any resource
Get auto-graded reports
or continue with
Microsoft
Apple
Others
By signing up, you agree to our Terms of Service & Privacy Policy
Already have an account?