भर्तृहरिनीतिशतकम् तृतीया अभ्यासपरीक्षा

भर्तृहरिनीतिशतकम् तृतीया अभ्यासपरीक्षा

University

30 Qs

quiz-placeholder

Similar activities

न्यायदर्शने रसप्रश्नः VSP (विविधशास्त्रप्रमेयपरिचयः)

न्यायदर्शने रसप्रश्नः VSP (विविधशास्त्रप्रमेयपरिचयः)

University

25 Qs

SATSANG DIKSHA 271-300

SATSANG DIKSHA 271-300

University

30 Qs

SATSANG DIKSHA 151-180

SATSANG DIKSHA 151-180

University

30 Qs

भर्तृहरिनीतिशतकम् तृतीया अभ्यासपरीक्षा

भर्तृहरिनीतिशतकम् तृतीया अभ्यासपरीक्षा

Assessment

Quiz

Other

University

Easy

Created by

Anantha krishna

Used 2+ times

FREE Resource

30 questions

Show all answers

1.

MULTIPLE CHOICE QUESTION

45 sec • 2 pts

केनापि न उपदिष्टं चेदपि सन्तः किं कठिनव्रतम् जीवने परिपालयन्ति? इति भर्तृहरिः अभिप्रैति।

असिधाराव्रतम्
त्रिरात्रम्
नवरात्रव्रतम्
एकादशीव्रतम्

2.

MULTIPLE CHOICE QUESTION

45 sec • 2 pts

विपदि ........ स्थेयम्।
नीचैः
उच्चैः
शठैः
अधः

3.

MULTIPLE CHOICE QUESTION

45 sec • 2 pts

महात्मनां स्वाभिमानवर्णनपरके उदाहरणे क्षुत्-क्षामोऽपि जरा-कृशोऽपि शिथिल-प्राणोऽपि इत्यादिकं कस्य विशेषणम्?
गजस्य
सज्जनस्य
केसरिणः
महात्मनः

4.

MULTIPLE CHOICE QUESTION

45 sec • 2 pts

मानमहताम् अग्रेसरः ………..।
नागेन्द्रः
देवेन्द्रः
भर्तृहरिः
केसरी

5.

MULTIPLE CHOICE QUESTION

45 sec • 2 pts

समूहेतरं पदं चिनुत-
अग्रजः
अग्रेसरः
अग्रतःसरः
पुरोगामी

6.

MULTIPLE CHOICE QUESTION

45 sec • 2 pts

श्वा किं लब्ध्वा परितोषमेति?
र्मांसपूर्णमपि सिंहं
निर्मांसमप्यस्थिकं
नीरसमपि तृणं
सजातीयं शुनकं

7.

MULTIPLE CHOICE QUESTION

45 sec • 2 pts

सिंहो जम्बुकमङ्कमागतमपि त्यक्त्वा कं निहन्ति?
शृगालं
द्विजं
द्विपं
वृकं

Create a free account and access millions of resources

Create resources
Host any resource
Get auto-graded reports
or continue with
Microsoft
Apple
Others
By signing up, you agree to our Terms of Service & Privacy Policy
Already have an account?