समासस्य ज्ञानम्

समासस्य ज्ञानम्

10th Grade

20 Qs

quiz-placeholder

Similar activities

X Hindi Quiz 2

X Hindi Quiz 2

10th Grade

19 Qs

कूट प्रश्न - 02

कूट प्रश्न - 02

10th Grade

22 Qs

vakya bhed

vakya bhed

6th - 10th Grade

15 Qs

समास

समास

10th Grade

15 Qs

जो जीता ,वही सिकंदर

जो जीता ,वही सिकंदर

9th - 10th Grade

15 Qs

Hindi grammar

Hindi grammar

10th Grade

15 Qs

Nabi sir - Koshish Ek Asha Hindi Group - 2 Marks

Nabi sir - Koshish Ek Asha Hindi Group - 2 Marks

10th Grade

15 Qs

शब्द-विचार

शब्द-विचार

7th - 10th Grade

20 Qs

समासस्य ज्ञानम्

समासस्य ज्ञानम्

Assessment

Quiz

Other

10th Grade

Hard

Created by

B. TIWARI

FREE Resource

20 questions

Show all answers

1.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

समासस्य परिभाषा किम्?

समासः एकस्मिन् वाक्ये द्वौ वा अधिकौ पदानि संक्षिप्तं रूपेण एकं पदं निर्मीयते।

समासः वाक्यस्य अर्थं न परिवर्तयति।

समासस्य उपयोगः केवलं कविता लेखनं अस्ति।

समासः केवलं एकपदं निर्मीयते।

2.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

समासस्य मुख्यं प्रकाराः कः?

उपसर्ग

अव्ययीभाव, तत्पुरुष, कर्मधारय, द्वन्द्व

संधि

प्रत्यय

3.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

द्वन्द्वसमासस्य उदाहरणं ददातु।

हनुमानलक्ष्मणौ

रामकृष्णौ

रामलक्ष्मणौ

सीतारामौ

4.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

कर्मधारयसमासस्य विशेषताः कः?

कर्मधारयसमासस्य विशेषता विशेषणं च विशेष्यं च एकस्मिन् पदे समाहितं करोति।

कर्मधारयसमासस्य विशेषता केवल एकस्मिन् पदे विशेष्यं समाहितं करोति।

कर्मधारयसमासस्य विशेषता केवल विशेषणं समाहितं करोति।

कर्मधारयसमासस्य विशेषता विशेष्यं च विशेषणं भिन्नपदेषु अस्ति।

5.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

अविभक्तसमासस्य परिभाषा किम्?

अविभक्तसमास वह समास है जिसमें केवल एक शब्द होता है।

अविभक्तसमास वह समास है जिसमें विभक्ति का प्रयोग होता है।

अविभक्तसमास वह समास है जिसमें शब्दों का मिलकर एक नया अर्थ बनता है, बिना किसी विभक्ति के।

अविभक्तसमास वह समास है जिसमें शब्दों का अर्थ नहीं बदलता।

6.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

समासस्य उपयोगः कस्य हेतुं अस्ति?

विस्तृतता, जटिलता, अस्पष्टता वर्धयितुं।

सामान्य ज्ञान, तात्त्विकता, तात्कालिकता वर्धयितुं।

विवरण, अनावश्यकता, कठिनाई वर्धयितुं।

संक्षेपणं, स्पष्टता, सौंदर्यं वर्धयितुं।

7.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

संयुक्तसमासस्य उदाहरणं ददातु।

राजकुमार

राजमाता

राजपुत्र

राजगृह

Create a free account and access millions of resources

Create resources
Host any resource
Get auto-graded reports
or continue with
Microsoft
Apple
Others
By signing up, you agree to our Terms of Service & Privacy Policy
Already have an account?