Yadavabhyudaya Sarga 1-Verses 7,8,9(Pravrttaam,Vihaaya,Kreeda)

Yadavabhyudaya Sarga 1-Verses 7,8,9(Pravrttaam,Vihaaya,Kreeda)

University

12 Qs

quiz-placeholder

Similar activities

A2+ 3B Vocabulary Hotels & Places to Stay

A2+ 3B Vocabulary Hotels & Places to Stay

University

12 Qs

B1 6B Grammar Structures for Giving Advice

B1 6B Grammar Structures for Giving Advice

University

12 Qs

Raghuvamsha Sarga 12 - Verses 1-2

Raghuvamsha Sarga 12 - Verses 1-2

University

10 Qs

B1 7C Grammar Expressing Purpose

B1 7C Grammar Expressing Purpose

University

12 Qs

A1 Unit 1 Grammar & Vocabulary

A1 Unit 1 Grammar & Vocabulary

University

15 Qs

A2+ 9A Vocabulary Describing a Relationship

A2+ 9A Vocabulary Describing a Relationship

University

12 Qs

A2+ 4B Vocabulary Organizing Events

A2+ 4B Vocabulary Organizing Events

University

12 Qs

B1 6C Grammar Question Tags

B1 6C Grammar Question Tags

University

12 Qs

Yadavabhyudaya Sarga 1-Verses 7,8,9(Pravrttaam,Vihaaya,Kreeda)

Yadavabhyudaya Sarga 1-Verses 7,8,9(Pravrttaam,Vihaaya,Kreeda)

Assessment

Quiz

World Languages

University

Practice Problem

Easy

Created by

Sowmya Krishnapur

Used 2+ times

FREE Resource

AI

Enhance your content in a minute

Add similar questions
Adjust reading levels
Convert to real-world scenario
Translate activity
More...

12 questions

Show all answers

1.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

कीदृशे मार्गे प्रवृत्तां क्वचित् प्रमादेऽपि भावुकाः न अवमन्यन्ते?

सन्मार्गे
दक्षिणे
अनघे
ज्ञाते

Answer explanation

अनघे = पापक्षयकरे भगवच्चिरतनिबन्धनरूपे मार्गे प्रसृतां वाचं कुत्रचित् प्रमादेऽपि, भक्ताः न अवमन्यन्ते ।

2.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

वाचम्' - प्रातिपदिकं किम् ?

वाचः
वाक्
वाग्
वाच्

Answer explanation

वाचम् इत्यस्य प्रातिपदिकम् 'वाच्' - चकारान्तः शब्दः

3.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

प्रवृत्तामनघे मार्गे - इत्यस्मिन् श्लोके मार्गशब्दे भावुकशब्दे च कः अलङ्कारः?

उपमा
श्लेषः
रूपकम्
अतिशयोक्तिः

Answer explanation

यत्र एकस्य पदस्य अर्थद्वयं प्रतिपाद्यते, तत्र श्लेषालङ्कारः । 'मार्गः' - भगवच्चरितग्रथनरूपः पन्थाः, मार्गनाम नृत्तम्, 'भावुकः' - भक्तः, नृत्तविशेषज्ञः इति अनयोः शब्दयोः अर्थद्वयं भवति ।

4.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

'प्रमाद्यन्तीम्' - कः प्रत्ययः ?

क्त प्रत्ययः
शतृ प्रत्ययः
क्तवतु प्रत्ययः
तिप्रत्ययः

Answer explanation

प्रमाद्यन्तीम्' - शतृ प्रत्ययः ।

5.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

पाप' शब्दस्य पर्यायपदं किम् ?

वाचम्
मार्गम्
प्रवृत्तम्
अघम्

Answer explanation

पाप शब्दस्य पर्यायपदम् अघम् ।

6.

MULTIPLE SELECT QUESTION

30 sec • 1 pt

विबुधानाम्' -कः अर्थः

वेदानाम्
विदुषाम्
देवानाम्
तत्त्वानाम्

Answer explanation

विबुधानाम् इति पदस्य विदुषाम्, देवानाम् इत्यर्थद्वयम् ।

7.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

वक्ष्ये' - कः लकारः ? कः पुरुषः ?

लृट्, उत्तमः
लट्, प्रथमः
लृट्, प्रथमः
लङ्, उत्तमः

Answer explanation

वक्ष्ये' - ब्रू अथवा वच् धातोः लृट् लकारे उत्तम पुरुषे एकवचनम् ।

Create a free account and access millions of resources

Create resources

Host any resource

Get auto-graded reports

Google

Continue with Google

Email

Continue with Email

Classlink

Continue with Classlink

Clever

Continue with Clever

or continue with

Microsoft

Microsoft

Apple

Apple

Others

Others

Already have an account?