VIII SANSKRIT CHAPTER-2

VIII SANSKRIT CHAPTER-2

8th Grade

10 Qs

quiz-placeholder

Similar activities

संसारसागरस्य नायकाः

संसारसागरस्य नायकाः

8th Grade

11 Qs

Mahatma Buddha

Mahatma Buddha

8th Grade

15 Qs

संस्कृत प्रश्नोत्तरी

संस्कृत प्रश्नोत्तरी

8th Grade

10 Qs

चित्रवर्णनम्-ACTIVITY-1

चित्रवर्णनम्-ACTIVITY-1

5th - 10th Grade

5 Qs

Sanskrit Q-A रेखान्कितानि पदानि आधृत्य प्रश्ननिर्माणं कुरुत

Sanskrit Q-A रेखान्कितानि पदानि आधृत्य प्रश्ननिर्माणं कुरुत

KG - Professional Development

10 Qs

बिलस्य वाणी कदापि मे श्रुता

बिलस्य वाणी कदापि मे श्रुता

8th Grade

10 Qs

संस्कृतम् 2

संस्कृतम् 2

6th - 8th Grade

10 Qs

बिलस्य वाणी कदापि मे श्रुता

बिलस्य वाणी कदापि मे श्रुता

8th Grade

12 Qs

VIII SANSKRIT CHAPTER-2

VIII SANSKRIT CHAPTER-2

Assessment

Quiz

Other

8th Grade

Medium

Created by

DP DASH

Used 79+ times

FREE Resource

10 questions

Show all answers

1.

MULTIPLE CHOICE QUESTION

1 min • 1 pt

सिंहस्य नाम किम् आसीत् ?
खरनखर:
दधिपुच्छ:
विनाशक:

2.

MULTIPLE CHOICE QUESTION

1 min • 1 pt

गुहाया: स्वामी क: आसीत् ?
मानव:
सिंह:
शृगाल:

3.

MULTIPLE CHOICE QUESTION

1 min • 1 pt

सिंहस्य पदपद्धतिं क: दृष्टवान् ?
मृग:
दधिपुच्छ:
मयूर:

4.

MULTIPLE CHOICE QUESTION

1 min • 1 pt

कस्य वाणी न कदापि श्रुता ?
सिंहस्य
जनस्य
बिलस्य

5.

MULTIPLE CHOICE QUESTION

1 min • 1 pt

महतीं गुहाम् अपश्यत् । अत्र विशेषणं पदं किम् अस्ति ?
महतीं
गुहाम्
अपश्यत्

6.

MULTIPLE CHOICE QUESTION

1 min • 1 pt

सन्धिविच्छेदयत- सूर्यास्ते
सूर्+अस्ते
सूर्य+अस्ते
सूर्य+आस्ते

7.

MULTIPLE CHOICE QUESTION

1 min • 1 pt

सन्धिविच्छेदयत- अत्रैव
अत्र+एव
अत्र+इव
आत्र+एव

Create a free account and access millions of resources

Create resources
Host any resource
Get auto-graded reports
or continue with
Microsoft
Apple
Others
By signing up, you agree to our Terms of Service & Privacy Policy
Already have an account?