Sanskrit 8th- 3

Sanskrit 8th- 3

8th Grade

10 Qs

quiz-placeholder

Similar activities

वंश विद्या - ०१

वंश विद्या - ०१

1st Grade - University

7 Qs

CLASS-VIII SANSKRIT-CHAPTER-3 & 4

CLASS-VIII SANSKRIT-CHAPTER-3 & 4

8th Grade

15 Qs

अशुद्धि शोधनम्

अशुद्धि शोधनम्

7th - 9th Grade

10 Qs

उचित संख्यावाचक पदं लिखत।

उचित संख्यावाचक पदं लिखत।

7th - 8th Grade

10 Qs

प्रशननिर्माणं

प्रशननिर्माणं

8th Grade

14 Qs

SHUBHAM PANDYA

SHUBHAM PANDYA

8th Grade

10 Qs

Spoken Sanskrit Quiz

Spoken Sanskrit Quiz

KG - Professional Development

10 Qs

सदैव पुरतो निधेहि चरणम् ३

सदैव पुरतो निधेहि चरणम् ३

8th Grade

10 Qs

Sanskrit 8th- 3

Sanskrit 8th- 3

Assessment

Quiz

Other

8th Grade

Hard

Created by

Saraswathi Bhat

Used 7+ times

FREE Resource

10 questions

Show all answers

1.

MULTIPLE CHOICE QUESTION

45 sec • 1 pt

गतिः एव मम स्वभावः मम सन्देशः च अस्ति । ( प्रश्ननिर्माणम् करोतु )

कः

का

कति

किम्

2.

MULTIPLE CHOICE QUESTION

45 sec • 1 pt

मम तटेषु ऋषयः तपस्यां कुर्वन्ति । ( प्रश्ननिर्माणम् करोतु )

किम्

सः

कः

के

3.

MULTIPLE CHOICE QUESTION

45 sec • 1 pt

नद्याः जलं प्रदूषितं न करणीयम् ।  ( प्रश्ननिर्माणम् करोतु )

कयोः

कस्मात्

कस्याः

कस्य

4.

MULTIPLE CHOICE QUESTION

45 sec • 1 pt

नद्याः जलं कया परिपूर्णम् अस्ति ?

मलिनतया

मृत्तिकया

पोषकशक्त्या

किमपि न

5.

MULTIPLE CHOICE QUESTION

45 sec • 1 pt

नद्याः विशालतम रूपम् किम् ?

गङ्गा नदी

तुङ्गा नदी

अमेजान् नदी

किमपि न

6.

MULTIPLE CHOICE QUESTION

45 sec • 1 pt

कुत्र महानगराणां विकासः भवति ?

रणे

वने

सगरस्य तटेषु

नद्याः तटेषु

7.

MULTIPLE CHOICE QUESTION

45 sec • 1 pt

सर्वे सुखिनः _______ ।

भवतौ

अस्ति

भवति

भवन्तु

Create a free account and access millions of resources

Create resources
Host any resource
Get auto-graded reports
or continue with
Microsoft
Apple
Others
By signing up, you agree to our Terms of Service & Privacy Policy
Already have an account?