Sanskrit 8th- 3

Sanskrit 8th- 3

8th Grade

10 Qs

quiz-placeholder

Similar activities

संस्कृत-प्रश्न-मञ्जूषा  ।

संस्कृत-प्रश्न-मञ्जूषा ।

8th Grade - Professional Development

5 Qs

Sanskrit

Sanskrit

1st Grade - University

5 Qs

प्रथमः पाठः - सुभाषितानि

प्रथमः पाठः - सुभाषितानि

8th Grade

15 Qs

हिंदी क्लास टेस्ट

हिंदी क्लास टेस्ट

KG - 9th Grade

10 Qs

पाठ 5, सुवचनानि

पाठ 5, सुवचनानि

5th - 8th Grade

10 Qs

बांध

बांध

6th - 10th Grade

11 Qs

विशेषणानि शब्दा:

विशेषणानि शब्दा:

6th - 8th Grade

6 Qs

संस्कृत

संस्कृत

6th - 8th Grade

7 Qs

Sanskrit 8th- 3

Sanskrit 8th- 3

Assessment

Quiz

Other

8th Grade

Hard

Created by

Saraswathi Bhat

Used 7+ times

FREE Resource

10 questions

Show all answers

1.

MULTIPLE CHOICE QUESTION

45 sec • 1 pt

गतिः एव मम स्वभावः मम सन्देशः च अस्ति । ( प्रश्ननिर्माणम् करोतु )

कः

का

कति

किम्

2.

MULTIPLE CHOICE QUESTION

45 sec • 1 pt

मम तटेषु ऋषयः तपस्यां कुर्वन्ति । ( प्रश्ननिर्माणम् करोतु )

किम्

सः

कः

के

3.

MULTIPLE CHOICE QUESTION

45 sec • 1 pt

नद्याः जलं प्रदूषितं न करणीयम् ।  ( प्रश्ननिर्माणम् करोतु )

कयोः

कस्मात्

कस्याः

कस्य

4.

MULTIPLE CHOICE QUESTION

45 sec • 1 pt

नद्याः जलं कया परिपूर्णम् अस्ति ?

मलिनतया

मृत्तिकया

पोषकशक्त्या

किमपि न

5.

MULTIPLE CHOICE QUESTION

45 sec • 1 pt

नद्याः विशालतम रूपम् किम् ?

गङ्गा नदी

तुङ्गा नदी

अमेजान् नदी

किमपि न

6.

MULTIPLE CHOICE QUESTION

45 sec • 1 pt

कुत्र महानगराणां विकासः भवति ?

रणे

वने

सगरस्य तटेषु

नद्याः तटेषु

7.

MULTIPLE CHOICE QUESTION

45 sec • 1 pt

सर्वे सुखिनः _______ ।

भवतौ

अस्ति

भवति

भवन्तु

Create a free account and access millions of resources

Create resources
Host any resource
Get auto-graded reports
or continue with
Microsoft
Apple
Others
By signing up, you agree to our Terms of Service & Privacy Policy
Already have an account?