दशम: पाठ: नीति नवनीतम्

दशम: पाठ: नीति नवनीतम्

8th Grade

20 Qs

quiz-placeholder

Similar activities

दीर्घ, गुण, यण संधि जाँच कार्य

दीर्घ, गुण, यण संधि जाँच कार्य

6th - 10th Grade

20 Qs

रसप्रश्नाः - category - 4 (Semi-Final round)

रसप्रश्नाः - category - 4 (Semi-Final round)

6th - 12th Grade

20 Qs

डिजिसंस्कृतम् ८

डिजिसंस्कृतम् ८

8th Grade

15 Qs

स्वरसन्धि (गुणसन्धि)

स्वरसन्धि (गुणसन्धि)

8th - 10th Grade

17 Qs

संस्कृतं #१

संस्कृतं #१

6th Grade - Professional Development

16 Qs

सर्वेभ्यः संस्कृत प्रश्नावली

सर्वेभ्यः संस्कृत प्रश्नावली

3rd Grade - University

15 Qs

भाषा,बोली,लिपि एवं व्याकरण

भाषा,बोली,लिपि एवं व्याकरण

8th Grade

20 Qs

संस्कृतं #‌२

संस्कृतं #‌२

KG - Professional Development

16 Qs

दशम: पाठ: नीति नवनीतम्

दशम: पाठ: नीति नवनीतम्

Assessment

Quiz

World Languages

8th Grade

Hard

Created by

Jitendra Sharma

Used 10+ times

FREE Resource

20 questions

Show all answers

1.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

कस्य चत्वारि वर्धन्ते ?

अभिवादनशीलस्य

देवस्य

पुरुषस्य

रामस्य

2.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

नृणां सम्भवे कौ क्लेशं सहेते ?

रामौ

नरौ

माता - पितरौ

बालकौ

3.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

सर्वं परवशं किम् ?

सुखम् ‌

दु:खम्

स्नेहम्

गृहम्

4.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

कीदृशम् जलं पिबेत् ?

अशुद्धं

अपवित्रम्

वस्त्रपूतं

स्निग्धं

5.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

नीति नवनीतम् पाठ: कस्मात् ग्रंथात् उद्धृतम् अस्ति ?

रामायणात्

महाभारतात्

मनु स्मृतेः

नीति शतकात्

6.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

नित्यं वृदधोपसेविनः कानि वर्धन्ते ?

पञ्च

त्रीणि

चत्वारि

सप्त

7.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

दृष्टि पूतं न्यसेत् ....... ?

पादम्

मुखं

हस्तम्

नेत्रम्

Create a free account and access millions of resources

Create resources
Host any resource
Get auto-graded reports
or continue with
Microsoft
Apple
Others
By signing up, you agree to our Terms of Service & Privacy Policy
Already have an account?