उपपदविभक्तिः - द्वितीया - चतुर्थी

उपपदविभक्तिः - द्वितीया - चतुर्थी

7th - 9th Grade

10 Qs

quiz-placeholder

Similar activities

पुनर्नवा १

पुनर्नवा १

3rd - 8th Grade

10 Qs

स्वावलम्बनम् |

स्वावलम्बनम् |

7th - 8th Grade

10 Qs

कक्षा आठवीं संस्कृत

कक्षा आठवीं संस्कृत

8th Grade

10 Qs

Sentence construction

Sentence construction

7th - 9th Grade

10 Qs

Sanskrit Revision Grade 7

Sanskrit Revision Grade 7

7th Grade

10 Qs

संस्कृत -8

संस्कृत -8

8th Grade

10 Qs

कक्षा-VI संस्कृत  शब्दरूप-कार्य-पत्रिका (2021-22)

कक्षा-VI संस्कृत शब्दरूप-कार्य-पत्रिका (2021-22)

7th Grade

10 Qs

विद्यालयः |

विद्यालयः |

6th - 7th Grade

10 Qs

उपपदविभक्तिः - द्वितीया - चतुर्थी

उपपदविभक्तिः - द्वितीया - चतुर्थी

Assessment

Quiz

World Languages

7th - 9th Grade

Hard

Created by

Sasi Kumar

Used 4+ times

FREE Resource

10 questions

Show all answers

1.

MULTIPLE CHOICE QUESTION

20 sec • 1 pt

धिक् ____________ ।

असत्यवादिने

असत्यवादिन्

असत्यवादी

असत्यवादिनम्

2.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

तस्मै ___________ मिष्टान्नम् रोचते ।

बालकम्

बालकात्

बालकाय

बालकम्

3.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

पश्य _______ परितः पुष्पाणि सन्ति ।

वाटिकायाम्

वाटिकायाः

वाटिकायै

वाटिकाम्

4.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

सज्जनाः __________ सह चलन्ति ।

सज्जनाः

सज्जनम्

सज्जनान्

सज्जनाभ्याम्

5.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

अध्यापकः _____________ क्रुध्यति ।

छात्राभ्याम्

छात्रैः

छात्रम्

छात्रस्य

6.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

मृगः _____________ प्रति धावति ।

ग्रामात्

ग्रामस्य

ग्रामम्

ग्रामाय

7.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

वीरः अयम् _____________ अलम् भवति ।

वीराय

वीरात्

वीरस्य

वीरेण

Create a free account and access millions of resources

Create resources
Host any resource
Get auto-graded reports
or continue with
Microsoft
Apple
Others
By signing up, you agree to our Terms of Service & Privacy Policy
Already have an account?