UPPADVIBHAKTIH

UPPADVIBHAKTIH

7th - 8th Grade

5 Qs

quiz-placeholder

Similar activities

चतुरः वृद्धः_8th

चतुरः वृद्धः_8th

6th - 8th Grade

10 Qs

पुनर्नवा १

पुनर्नवा १

3rd - 8th Grade

10 Qs

अव्ययपदानि

अव्ययपदानि

6th - 10th Grade

7 Qs

udymen hi sidhyanti

udymen hi sidhyanti

7th Grade

8 Qs

अभ्यास एव परमो गुरु:

अभ्यास एव परमो गुरु:

7th Grade

6 Qs

सुभाषितानि

सुभाषितानि

7th Grade

3 Qs

revision quiz  sandhi

revision quiz sandhi

8th Grade

10 Qs

Revision - 2 Grade 7

Revision - 2 Grade 7

7th Grade

10 Qs

UPPADVIBHAKTIH

UPPADVIBHAKTIH

Assessment

Quiz

World Languages, Fun

7th - 8th Grade

Medium

Created by

DR Agarwal

Used 25+ times

FREE Resource

5 questions

Show all answers

1.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

उचितं पदं चित्वा रिक्तस्थानं पूरयत - बालकः ........... बिभेति |

कुक्कुरस्य

कुक्कुरात्

कुक्कुरेन

2.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

उचितं पदं चित्वा रिक्तस्थानं पूरयत - अहं ..........बहिः गच्छामि |

गृहस्य

गृहे

गृहात्

3.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

कृते पदस्य योगे का विभक्तिः प्रयुज्यते ?

द्वितीया

षष्ठी

सप्तमी

4.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

उचितं पदं चित्वा रिक्तस्थानं पूरयत -मोहनः --------अति कुशलः अस्ति|

धावने

धावनाय

धावनस्य

5.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

उचितं पदं चित्वा रिक्तस्थानं पूरयत - ........... उपरि कोकिला कूजति |

वृक्षम्

वृक्षस्य

वृक्षात्