स्वर्णकाकः - 1

स्वर्णकाकः - 1

9th Grade

10 Qs

quiz-placeholder

Similar activities

कः रक्षति कः रक्षितः

कः रक्षति कः रक्षितः

KG - University

10 Qs

Sanskrit धातुरूप एवं शब्दरूप Class-7

Sanskrit धातुरूप एवं शब्दरूप Class-7

7th Grade - University

15 Qs

सन्धिः , समासः , प्रत्ययानि च।

सन्धिः , समासः , प्रत्ययानि च।

9th - 10th Grade

15 Qs

Pronoun/Plurals/verbs

Pronoun/Plurals/verbs

1st - 12th Grade

12 Qs

Swarna Kakah

Swarna Kakah

9th Grade

10 Qs

संस्कृतम् प्रश्नावली

संस्कृतम् प्रश्नावली

2nd Grade - University

15 Qs

वृक्षः च हंसः च

वृक्षः च हंसः च

3rd Grade - University

15 Qs

Sanskrit Day Quiz

Sanskrit Day Quiz

7th - 10th Grade

10 Qs

स्वर्णकाकः - 1

स्वर्णकाकः - 1

Assessment

Quiz

World Languages

9th Grade

Medium

Created by

VASAN G S

Used 8+ times

FREE Resource

10 questions

Show all answers

1.

MULTIPLE CHOICE QUESTION

20 sec • 1 pt

दुहिता - अस्य पर्याय पदं किम्?

पुत्रः

पुत्री

पिता

माता

2.

MULTIPLE CHOICE QUESTION

20 sec • 1 pt

काकः - अस्य विशेषण पदं किम्?

क्रुद्धः

शान्तः

स्वर्णपक्षः

किमपि न

3.

MULTIPLE CHOICE QUESTION

20 sec • 1 pt

विनम्रा बालिका - अत्र विशेष्यपदं किम्?

बालिका

विनम्रा

माता

मनोहरा

4.

MULTIPLE CHOICE QUESTION

20 sec • 1 pt

सूर्योदयात् - अस्य विलोमपदं किम्?

पूर्वमेव

वृक्षस्य समीपम्

बालिका

सूर्यास्तमयात्

5.

MULTIPLE CHOICE QUESTION

20 sec • 1 pt

अहं तुभ्यं तण्डुलमूल्यं दास्यामि - अत्र क्रियापदं किम्?

अहम्

तुभ्यम्

तण्डुलमूल्यं

दास्यामि

6.

MULTIPLE CHOICE QUESTION

20 sec • 1 pt

लघुतमां मञ्जूषाम् - अत्र "लघुतमाम्" - आङ्गल अर्थः कः?

Golden

Small

Big

Silver

7.

MULTIPLE CHOICE QUESTION

20 sec • 1 pt

स्वर्णभवनं कुत्र अस्ति?

वृक्षे

पर्वते

ग्रामे

आकाशे

Create a free account and access millions of resources

Create resources
Host any resource
Get auto-graded reports
or continue with
Microsoft
Apple
Others
By signing up, you agree to our Terms of Service & Privacy Policy
Already have an account?