कक्षा सातवीं, संस्कृत पाठ चार

कक्षा सातवीं, संस्कृत पाठ चार

7th Grade

26 Qs

quiz-placeholder

Similar activities

हास्यबालकविसम्मेलनम्

हास्यबालकविसम्मेलनम्

7th Grade

25 Qs

कक्षा सातवीं, संस्कृत पाठ चार

कक्षा सातवीं, संस्कृत पाठ चार

Assessment

Quiz

Other

7th Grade

Hard

Created by

Online jain bal Pathshala indore

Used 4+ times

FREE Resource

AI

Enhance your content

Add similar questions
Adjust reading levels
Convert to real-world scenario
Translate activity
More...

26 questions

Show all answers

1.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

मंजूषातः अव्ययपदानि चित्वा वाक्यानि पूरयत -

वृक्षस्य ................... खगाः वसन्ति |

अलम्

अन्तः

बहिः

अधः

उपरि

2.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

मंजूषातः अव्ययपदानि चित्वा वाक्यानि पूरयत -

.................. विवादेन |

अलम्

अन्तः

बहिः

अधः

उपरि

3.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

मंजूषातः अव्ययपदानि चित्वा वाक्यानि पूरयत-

वर्षाकाले गृहात् ............ मा गच्छ |

अलम्

अन्तः

बहिः

अधः

उपरि

4.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

मंजूषातः अव्ययपदानि चित्वा वाक्यानि पूरयत-

मंचस्य ..................... श्रोतारः उपविष्टा: सन्ति |

अलम्

अन्तः

बहिः

अधः

उपरि

5.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

मंजूषातः अव्ययपदानि चित्वा वाक्यानि पूरयत-

छात्रा: विद्यालयस्य .............. प्रविशन्ति |

अलम्

अन्तः

बहिः

अधः

उपरि

6.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

अशुद्धं पदम् चिनुत -

गमन्ति, यच्छन्ति, पृच्छन्ति, धावन्ति

गमन्ति

यच्छन्ति

पृच्छन्ति

धावन्ति

7.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

अशुद्धं पदम् चिनुत -

रामेण, गृहेण, सर्पेण, गजेण

रामेण

गृहेण

सर्पेण

गजेण

Create a free account and access millions of resources

Create resources

Host any resource

Get auto-graded reports

Google

Continue with Google

Email

Continue with Email

Classlink

Continue with Classlink

Clever

Continue with Clever

or continue with

Microsoft

Microsoft

Apple

Apple

Others

Others

By signing up, you agree to our Terms of Service & Privacy Policy

Already have an account?