कण्टकेनैव कण्टकम्

कण्टकेनैव कण्टकम्

8th Grade

30 Qs

quiz-placeholder

Similar activities

8th लाख, बस, दीवानों

8th लाख, बस, दीवानों

6th - 8th Grade

30 Qs

दीवानों की हस्ती

दीवानों की हस्ती

8th Grade

25 Qs

कदंब का पेड़

कदंब का पेड़

6th - 8th Grade

35 Qs

दीवानों की हस्ती  समास  मुहावरे

दीवानों की हस्ती समास मुहावरे

8th Grade

30 Qs

कण्टकेनैव कण्टकम्

कण्टकेनैव कण्टकम्

Assessment

Quiz

World Languages

8th Grade

Hard

Created by

Rajesh Kumar

Used 4+ times

FREE Resource

30 questions

Show all answers

1.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

एकपदेन उत्तरं लिखत-

(क) व्याधस्य नाम किम् आसीत्?

लोमशिका

चञ्चलः

जाले

क्षुधार्ताय

स्वार्थम्

2.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

एकपदेन उत्तरं लिखत-

(ख) चञ्चलः व्याघ्रं कुत्र दृष्टवान्?

लोमशिका

चञ्चलः

जाले

क्षुधार्ताय

स्वार्थम्

3.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

एकपदेन उत्तरं लिखत-

(ग) कस्मै किमपि अकार्यं न भवति ?

लोमशिका

चञ्चलः

जाले

क्षुधार्ताय

स्वार्थम्

4.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

एकपदेन उत्तरं लिखत-

(घ) बदरी-गुल्मानां पृष्ठे का निलीना आसीत् ?

लोमशिका

चञ्चलः

जाले

क्षुधार्ताय

स्वार्थम्

5.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

एकपदेन उत्तरं लिखत-

(ङ) सर्वः किं समीहते ?

लोमशिका

चञ्चलः

जाले

क्षुधार्ताय

स्वार्थम्

6.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

एकपदेन उत्तरं लिखत-

(च) निःसहायो व्याधः किमयाचत ?

लोमशिका

प्राणभिक्षाम्

जाले

क्षुधार्ताय

स्वार्थम्

7.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

अधोलिखितानि वाक्यानि कः/का कं/कां प्रति कथयति-

(क) कल्याणं भवतु ते।

नदीजलम् व्याधं प्रति

व्याधः व्याघ्रं प्रति

व्याघ्रः व्याधं प्रति

वृक्षः व्याधं प्रति

लोमशिका व्याघ्रं प्रति

Create a free account and access millions of resources

Create resources
Host any resource
Get auto-graded reports
or continue with
Microsoft
Apple
Others
By signing up, you agree to our Terms of Service & Privacy Policy
Already have an account?