कण्टकेनैव कण्टकम्

कण्टकेनैव कण्टकम्

8th Grade

30 Qs

quiz-placeholder

Similar activities

class 8 vasant ch 18

class 8 vasant ch 18

8th Grade

27 Qs

कण्टकेनैव कण्टकम्

कण्टकेनैव कण्टकम्

Assessment

Quiz

World Languages

8th Grade

Practice Problem

Hard

Created by

Rajesh Kumar

Used 4+ times

FREE Resource

AI

Enhance your content in a minute

Add similar questions
Adjust reading levels
Convert to real-world scenario
Translate activity
More...

30 questions

Show all answers

1.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

एकपदेन उत्तरं लिखत-

(क) व्याधस्य नाम किम् आसीत्?

लोमशिका

चञ्चलः

जाले

क्षुधार्ताय

स्वार्थम्

2.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

एकपदेन उत्तरं लिखत-

(ख) चञ्चलः व्याघ्रं कुत्र दृष्टवान्?

लोमशिका

चञ्चलः

जाले

क्षुधार्ताय

स्वार्थम्

3.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

एकपदेन उत्तरं लिखत-

(ग) कस्मै किमपि अकार्यं न भवति ?

लोमशिका

चञ्चलः

जाले

क्षुधार्ताय

स्वार्थम्

4.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

एकपदेन उत्तरं लिखत-

(घ) बदरी-गुल्मानां पृष्ठे का निलीना आसीत् ?

लोमशिका

चञ्चलः

जाले

क्षुधार्ताय

स्वार्थम्

5.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

एकपदेन उत्तरं लिखत-

(ङ) सर्वः किं समीहते ?

लोमशिका

चञ्चलः

जाले

क्षुधार्ताय

स्वार्थम्

6.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

एकपदेन उत्तरं लिखत-

(च) निःसहायो व्याधः किमयाचत ?

लोमशिका

प्राणभिक्षाम्

जाले

क्षुधार्ताय

स्वार्थम्

7.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

अधोलिखितानि वाक्यानि कः/का कं/कां प्रति कथयति-

(क) कल्याणं भवतु ते।

नदीजलम् व्याधं प्रति

व्याधः व्याघ्रं प्रति

व्याघ्रः व्याधं प्रति

वृक्षः व्याधं प्रति

लोमशिका व्याघ्रं प्रति

Create a free account and access millions of resources

Create resources

Host any resource

Get auto-graded reports

Google

Continue with Google

Email

Continue with Email

Classlink

Continue with Classlink

Clever

Continue with Clever

or continue with

Microsoft

Microsoft

Apple

Apple

Others

Others

By signing up, you agree to our Terms of Service & Privacy Policy

Already have an account?