सूक्तिमौक्तिकम्

सूक्तिमौक्तिकम्

9th Grade

28 Qs

quiz-placeholder

Similar activities

दिव्याच्या शोधामागाचे दिव्य

दिव्याच्या शोधामागाचे दिव्य

9th Grade

26 Qs

अभ्यास कार्य

अभ्यास कार्य

9th Grade

28 Qs

Holiday & Travel quizizz

Holiday & Travel quizizz

9th - 12th Grade

25 Qs

गोदोहनम्

गोदोहनम्

9th Grade

27 Qs

अनुस्वार और अनुनासिक

अनुस्वार और अनुनासिक

9th Grade

23 Qs

Anuswar anunasik

Anuswar anunasik

9th Grade

26 Qs

अलंकार

अलंकार

9th - 10th Grade

24 Qs

Class 9 हिन्दी अलंकार

Class 9 हिन्दी अलंकार

9th Grade

28 Qs

सूक्तिमौक्तिकम्

सूक्तिमौक्तिकम्

Assessment

Quiz

World Languages

9th Grade

Medium

Created by

Rajesh Kumar

Used 5+ times

FREE Resource

28 questions

Show all answers

1.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

एकपदेन उत्तरं लिखत –

(क) वित्ततः क्षीणः कीदृशः भवति?

आत्मनः

वचने

परार्द्धछाया

अक्षीणः

फलानि

2.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

एकपदेन उत्तरं लिखत –

(क)कस्य प्रतिकूलानि कार्याणि परेषां न समाचरेत्?

आत्मनः

वचने

परार्द्धछाया

अक्षीणः

फलानि

3.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

एकपदेन उत्तरं लिखत –

(क) कुत्र दरिद्रता न भवेत्?

आत्मनः

वचने

परार्द्धछाया

अक्षीणः

फलानि

4.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

एकपदेन उत्तरं लिखत –

(क) वृक्षाः स्वयं कानि न खादन्ति?

आत्मनः

वचने

परार्द्धछाया

अक्षीणः

फलानि

5.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

एकपदेन उत्तरं लिखत –

(क) का पुरा लघ्वी भवति?

आत्मनः

वचने

परार्द्धछाया

अक्षीणः

फलानि

6.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

अधोलिखितानां प्रश्नानाम् उत्तराणि संस्कृतभाषया लिखत-

(क) यत्नेन किं रक्षेत् वित्तं वृत्तं वा?

सरोवराणां हानिः हंसैः सह वियोगेन भवति।

सज्जनानां मैत्री परार्द्धछाया इव भवति।

जन्तवः प्रियवाक्यप्रदानेन तुष्यन्ति।

यत्नेन वृत्तं रक्षेत्।

अस्माभिः आत्मनः प्रतिकूलानि न समाचरेत्।

7.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

(ख)अस्माभिः (किं न समाचरेत्) कीदृशम् आचरणं न कर्तव्यम्?

सरोवराणां हानिः हंसैः सह वियोगेन भवति।

सज्जनानां मैत्री परार्द्धछाया इव भवति।

जन्तवः प्रियवाक्यप्रदानेन तुष्यन्ति।

यत्नेन वृत्तं रक्षेत्।

अस्माभिः आत्मनः प्रतिकूलानि न समाचरेत्।

Create a free account and access millions of resources

Create resources
Host any resource
Get auto-graded reports
or continue with
Microsoft
Apple
Others
By signing up, you agree to our Terms of Service & Privacy Policy
Already have an account?