एकपदेन उत्तरं लिखत –
(क) वित्ततः क्षीणः कीदृशः भवति?
सूक्तिमौक्तिकम्
Quiz
•
World Languages
•
9th Grade
•
Medium
Rajesh Kumar
Used 5+ times
FREE Resource
28 questions
Show all answers
1.
MULTIPLE CHOICE QUESTION
30 sec • 1 pt
एकपदेन उत्तरं लिखत –
(क) वित्ततः क्षीणः कीदृशः भवति?
आत्मनः
वचने
परार्द्धछाया
अक्षीणः
फलानि
2.
MULTIPLE CHOICE QUESTION
30 sec • 1 pt
एकपदेन उत्तरं लिखत –
(क)कस्य प्रतिकूलानि कार्याणि परेषां न समाचरेत्?
आत्मनः
वचने
परार्द्धछाया
अक्षीणः
फलानि
3.
MULTIPLE CHOICE QUESTION
30 sec • 1 pt
एकपदेन उत्तरं लिखत –
(क) कुत्र दरिद्रता न भवेत्?
आत्मनः
वचने
परार्द्धछाया
अक्षीणः
फलानि
4.
MULTIPLE CHOICE QUESTION
30 sec • 1 pt
एकपदेन उत्तरं लिखत –
(क) वृक्षाः स्वयं कानि न खादन्ति?
आत्मनः
वचने
परार्द्धछाया
अक्षीणः
फलानि
5.
MULTIPLE CHOICE QUESTION
30 sec • 1 pt
एकपदेन उत्तरं लिखत –
(क) का पुरा लघ्वी भवति?
आत्मनः
वचने
परार्द्धछाया
अक्षीणः
फलानि
6.
MULTIPLE CHOICE QUESTION
30 sec • 1 pt
अधोलिखितानां प्रश्नानाम् उत्तराणि संस्कृतभाषया लिखत-
(क) यत्नेन किं रक्षेत् वित्तं वृत्तं वा?
सरोवराणां हानिः हंसैः सह वियोगेन भवति।
सज्जनानां मैत्री परार्द्धछाया इव भवति।
जन्तवः प्रियवाक्यप्रदानेन तुष्यन्ति।
यत्नेन वृत्तं रक्षेत्।
अस्माभिः आत्मनः प्रतिकूलानि न समाचरेत्।
7.
MULTIPLE CHOICE QUESTION
30 sec • 1 pt
(ख)अस्माभिः (किं न समाचरेत्) कीदृशम् आचरणं न कर्तव्यम्?
सरोवराणां हानिः हंसैः सह वियोगेन भवति।
सज्जनानां मैत्री परार्द्धछाया इव भवति।
जन्तवः प्रियवाक्यप्रदानेन तुष्यन्ति।
यत्नेन वृत्तं रक्षेत्।
अस्माभिः आत्मनः प्रतिकूलानि न समाचरेत्।
15 questions
Character Analysis
Quiz
•
4th Grade
17 questions
Chapter 12 - Doing the Right Thing
Quiz
•
9th - 12th Grade
10 questions
American Flag
Quiz
•
1st - 2nd Grade
20 questions
Reading Comprehension
Quiz
•
5th Grade
30 questions
Linear Inequalities
Quiz
•
9th - 12th Grade
20 questions
Types of Credit
Quiz
•
9th - 12th Grade
18 questions
Full S.T.E.A.M. Ahead Summer Academy Pre-Test 24-25
Quiz
•
5th Grade
14 questions
Misplaced and Dangling Modifiers
Quiz
•
6th - 8th Grade