सूक्तिमौक्तिकम्

सूक्तिमौक्तिकम्

Assessment

Quiz

World Languages

9th Grade

Practice Problem

Medium

Created by

Rajesh Kumar

Used 5+ times

FREE Resource

Student preview

quiz-placeholder

28 questions

Show all answers

1.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

एकपदेन उत्तरं लिखत –

(क) वित्ततः क्षीणः कीदृशः भवति?

आत्मनः

वचने

परार्द्धछाया

अक्षीणः

फलानि

2.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

एकपदेन उत्तरं लिखत –

(क)कस्य प्रतिकूलानि कार्याणि परेषां न समाचरेत्?

आत्मनः

वचने

परार्द्धछाया

अक्षीणः

फलानि

3.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

एकपदेन उत्तरं लिखत –

(क) कुत्र दरिद्रता न भवेत्?

आत्मनः

वचने

परार्द्धछाया

अक्षीणः

फलानि

4.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

एकपदेन उत्तरं लिखत –

(क) वृक्षाः स्वयं कानि न खादन्ति?

आत्मनः

वचने

परार्द्धछाया

अक्षीणः

फलानि

5.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

एकपदेन उत्तरं लिखत –

(क) का पुरा लघ्वी भवति?

आत्मनः

वचने

परार्द्धछाया

अक्षीणः

फलानि

6.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

अधोलिखितानां प्रश्नानाम् उत्तराणि संस्कृतभाषया लिखत-

(क) यत्नेन किं रक्षेत् वित्तं वृत्तं वा?

सरोवराणां हानिः हंसैः सह वियोगेन भवति।

सज्जनानां मैत्री परार्द्धछाया इव भवति।

जन्तवः प्रियवाक्यप्रदानेन तुष्यन्ति।

यत्नेन वृत्तं रक्षेत्।

अस्माभिः आत्मनः प्रतिकूलानि न समाचरेत्।

7.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

(ख)अस्माभिः (किं न समाचरेत्) कीदृशम् आचरणं न कर्तव्यम्?

सरोवराणां हानिः हंसैः सह वियोगेन भवति।

सज्जनानां मैत्री परार्द्धछाया इव भवति।

जन्तवः प्रियवाक्यप्रदानेन तुष्यन्ति।

यत्नेन वृत्तं रक्षेत्।

अस्माभिः आत्मनः प्रतिकूलानि न समाचरेत्।

Create a free account and access millions of resources

Create resources

Host any resource

Get auto-graded reports

Google

Continue with Google

Email

Continue with Email

Classlink

Continue with Classlink

Clever

Continue with Clever

or continue with

Microsoft

Microsoft

Apple

Apple

Others

Others

Already have an account?