कक्षा आठवीं, संस्कृत पाठ चार

कक्षा आठवीं, संस्कृत पाठ चार

Assessment

Quiz

Other

8th Grade

Hard

Created by

Online jain bal Pathshala indore

Used 6+ times

FREE Resource

Student preview

quiz-placeholder

26 questions

Show all answers

1.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

स्वकीयं साधनं किम् भवति ?

पाषाणम्

बलं

ध्येयं

कविः

2.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

पथि के विषमाः प्रखराः ?

पथा:

पाषाणा:

बलं

जनाः

3.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

सततं किम् करणीयं ?

ध्येय

ध्येय स्मरणं

बलं

भावना

4.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

"सदैव पुरतो निधेहि चरणं" एतस्य गीतस्य रचयिता कः ?

वाल्मीकिः

श्रीधर भास्करः

चमूकृष्ण शास्त्री

त्रयः कविः

5.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

श्री धर भास्करः वर्णेकरः कीदृशः कविः मन्यते ?

आत्मभावना परिपूरितः

राष्ट्रवादी कविः

ओजपूर्ण कविः

सरल कविः

6.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

क्रियापदानि चित्वा रिक्तस्थानानि पूरयत -

त्वम् विद्यालयं .................|

विधेहि

जहीहि

भज

चल

7.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

क्रियापदानि चित्वा रिक्तस्थानानि पूरयत -

राष्ट्रे अनुरक्तिम् .................|

विधेहि

जहीहि

कुरु

चल

Create a free account and access millions of resources

Create resources
Host any resource
Get auto-graded reports
or continue with
Microsoft
Apple
Others
By signing up, you agree to our Terms of Service & Privacy Policy
Already have an account?