कक्षा आठवीं, संस्कृत पाठ चार

कक्षा आठवीं, संस्कृत पाठ चार

8th Grade

26 Qs

quiz-placeholder

Similar activities

Class test sanskrit  6th chapter 8,9

Class test sanskrit 6th chapter 8,9

8th Grade

30 Qs

Class Test

Class Test

8th Grade

25 Qs

कक्षा आठवीं, संस्कृत पाठ चार

कक्षा आठवीं, संस्कृत पाठ चार

Assessment

Quiz

Other

8th Grade

Hard

Created by

Online jain bal Pathshala indore

Used 6+ times

FREE Resource

26 questions

Show all answers

1.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

स्वकीयं साधनं किम् भवति ?

पाषाणम्

बलं

ध्येयं

कविः

2.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

पथि के विषमाः प्रखराः ?

पथा:

पाषाणा:

बलं

जनाः

3.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

सततं किम् करणीयं ?

ध्येय

ध्येय स्मरणं

बलं

भावना

4.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

"सदैव पुरतो निधेहि चरणं" एतस्य गीतस्य रचयिता कः ?

वाल्मीकिः

श्रीधर भास्करः

चमूकृष्ण शास्त्री

त्रयः कविः

5.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

श्री धर भास्करः वर्णेकरः कीदृशः कविः मन्यते ?

आत्मभावना परिपूरितः

राष्ट्रवादी कविः

ओजपूर्ण कविः

सरल कविः

6.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

क्रियापदानि चित्वा रिक्तस्थानानि पूरयत -

त्वम् विद्यालयं .................|

विधेहि

जहीहि

भज

चल

7.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

क्रियापदानि चित्वा रिक्तस्थानानि पूरयत -

राष्ट्रे अनुरक्तिम् .................|

विधेहि

जहीहि

कुरु

चल

Create a free account and access millions of resources

Create resources
Host any resource
Get auto-graded reports
or continue with
Microsoft
Apple
Others
By signing up, you agree to our Terms of Service & Privacy Policy
Already have an account?