दुर्बुद्धिः विनश्यति

दुर्बुद्धिः विनश्यति

7th Grade

15 Qs

quiz-placeholder

Similar activities

विभक्तिरूपाणि

विभक्तिरूपाणि

6th - 8th Grade

15 Qs

Online Sanskrit Test for Class 7th

Online Sanskrit Test for Class 7th

7th Grade

20 Qs

Class-7 Sanskrit (PT-1 revision)

Class-7 Sanskrit (PT-1 revision)

7th Grade

12 Qs

Fill in the blanks by choosing the correct number word from

Fill in the blanks by choosing the correct number word from

7th - 10th Grade

10 Qs

दुर्बुद्धिः विनश्यति

दुर्बुद्धिः विनश्यति

Assessment

Quiz

Other

7th Grade

Medium

Created by

DIKSHA KAUSHIK

Used 89+ times

FREE Resource

AI

Enhance your content in a minute

Add similar questions
Adjust reading levels
Convert to real-world scenario
Translate activity
More...

15 questions

Show all answers

1.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

अस्ति मगधदेशे फुल्लोत्पलानाम् सर:|तत्र संकटविकटौ द्वे मित्रे निवसत:|कम्बूग्रीवनामक:तयो: मित्रम् एक: कूर्म: अपि तत्रैव प्रतिवसति स्म|

अथ एकदा धीवरा: तत्र आगच्छन् | ते अकथयन्-"वयं श्व:मत्स्यकूर्मादीन् मारयिष्याम:|"


1. फुल्लोत्पलानाम् सर:प कुत्र आसीत्?

तत्र

सर:

मगधदेशे

भारतदेशे

2.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

धीवरा: कदा मत्स्यकूर्मादीन् मारयिष्यन्ति?

ह्य:

अधुना

श्व:

तदानीम्

3.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

कूर्मस्य नाम किम् आसीत्?

संकट:

विकट:

कम्बूग्रीव:

धीवरा:

4.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

"अथ एकदा धीवरा: तत्र आगच्छन्" अत्र क्रियापदं किम् अस्ति?

एकदा

तत्र

धीवरा:

आगच्छन्

5.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

"वयं श्व:मत्स्यकूर्मादीन् मारयिष्याम:"अत्र "मारयिष्याम:" इत्यस्य कर्तृपदं किम् अस्ति?

वयं

श्व:

मत्स्यकूर्मादीन्

न कोऽपि

6.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

हंसाभ्यां सह कूर्मोऽपि .....................|

वदिष्यामि

उडडीयते

अभिनन्दति

इच्छामि

7.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

अहं आकाश मार्गेण अन्यत्र गन्तुम् ......................|

अभिनन्दति

इच्छामि

भक्षयिष्यामि

वदिष्यामि

Create a free account and access millions of resources

Create resources

Host any resource

Get auto-graded reports

Google

Continue with Google

Email

Continue with Email

Classlink

Continue with Classlink

Clever

Continue with Clever

or continue with

Microsoft

Microsoft

Apple

Apple

Others

Others

By signing up, you agree to our Terms of Service & Privacy Policy

Already have an account?