श्रीकृष्णः सुदामा च

श्रीकृष्णः सुदामा च

8th Grade

10 Qs

quiz-placeholder

Similar activities

SANSKRIT

SANSKRIT

5th - 10th Grade

10 Qs

SANSKRIT

SANSKRIT

8th Grade

10 Qs

सुदामा चरित

सुदामा चरित

8th Grade

10 Qs

किम् शब्दप्रयोगः

किम् शब्दप्रयोगः

6th - 8th Grade

10 Qs

Word Wall

Word Wall

6th - 8th Grade

10 Qs

संस्कृत शब्दकोश प्रश्नोत्तरी

संस्कृत शब्दकोश प्रश्नोत्तरी

1st Grade - University

10 Qs

संस्कृत ऑनलाइन परीक्षण

संस्कृत ऑनलाइन परीक्षण

8th Grade

10 Qs

कृष्णः सुदामा च

कृष्णः सुदामा च

6th - 8th Grade

10 Qs

श्रीकृष्णः सुदामा च

श्रीकृष्णः सुदामा च

Assessment

Quiz

World Languages

8th Grade

Easy

Created by

KASHI VISHWANATH

Used 23+ times

FREE Resource

10 questions

Show all answers

1.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

श्रीकृष्णः कुत्र राज्यम् अकरोत् ?

द्वारिकायाम्

हस्तिनापुरे

2.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

श्रीकृष्णः सुदामा च के आस्ताम् ?

मित्रे

भ्रातरौ

3.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

कः अतीव निर्धनः आसीत् ?

श्रीकृष्णः

सुदामा

4.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

कस्याः हठेन सुदामा द्वारिकां गमनाय तत्परः अभवत् ?

स्वमातुः

स्वपत्न्युः

5.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

सुदाम्नः पत्नी कुतः तन्डुलान् आनयत् ?

विप्रस्य गृहात्

स्वगृहात्

6.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

स्वमित्रस्य दुर्दशां दृष्ट्वा श्रीकृष्णस्य नेत्राभ्याम् कानि अपतन् ?

अश्रूणि

न किमपि

7.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

"प्रासाद" इत्यस्य कः अर्थः ?

महल

घर

Create a free account and access millions of resources

Create resources
Host any resource
Get auto-graded reports
or continue with
Microsoft
Apple
Others
By signing up, you agree to our Terms of Service & Privacy Policy
Already have an account?