sanskrit quiz

sanskrit quiz

9th Grade

10 Qs

quiz-placeholder

Similar activities

उपपद विभक्तिः

उपपद विभक्तिः

9th Grade

15 Qs

संस्कृत

संस्कृत

5th - 10th Grade

6 Qs

उप्पदविभक्ति (Made by:- Gauravi Upare)

उप्पदविभक्ति (Made by:- Gauravi Upare)

9th - 12th Grade

13 Qs

उचित-विभत्कि तत् काराणं च लिखत्।

उचित-विभत्कि तत् काराणं च लिखत्।

8th - 9th Grade

10 Qs

Grade 9 Quiz lessson  8.9,10

Grade 9 Quiz lessson 8.9,10

9th Grade

15 Qs

शब्दरूप

शब्दरूप

8th - 10th Grade

10 Qs

शब्दरूपाणि

शब्दरूपाणि

9th - 10th Grade

10 Qs

द्वितीया -विभक्तिः - पुल्लिङ्गः, स्त्रीलिङ्गः, नपुंसकलिङ्गः

द्वितीया -विभक्तिः - पुल्लिङ्गः, स्त्रीलिङ्गः, नपुंसकलिङ्गः

6th - 10th Grade

10 Qs

sanskrit quiz

sanskrit quiz

Assessment

Quiz

Other

9th Grade

Hard

Created by

Maansi Jha

Used 15+ times

FREE Resource

10 questions

Show all answers

1.

MULTIPLE CHOICE QUESTION

10 sec • 1 pt

सीता रामेण सह वनम् अगच्छत्|

सह

नमः

बहिः

i dont know

2.

MULTIPLE CHOICE QUESTION

10 sec • 1 pt

अलं कोलाहलेन।

सह

परितः

अलम्

उभयतः

3.

MULTIPLE CHOICE QUESTION

10 sec • 1 pt

परिश्रमात् ऋते विना सफलता न लभ्यते।

ऋते

पूर्वम्

स्वाहा

विना

4.

MULTIPLE CHOICE QUESTION

10 sec • 1 pt

सैनिकः देशम् रक्षति।

(देशम्-द्वितीया)

(रक्ष्-द्वितीया)

(भज्–द्वितीया)

अ + रुह द्वितीया

5.

MULTIPLE CHOICE QUESTION

10 sec • 1 pt

श्रीरामः भ्रातरि स्निह्यति ।

(स्निह–सप्तमी)

(श्रीरामः–सप्तमी)

(दय् सप्तमी)

(वि + श्वस्-सप्तमी)

6.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

बालकः …………………………… आरोहति ।

वृक्षे

वृक्षम्

वृक्षात्

don't know

7.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

स: …………………………… अवतरति ।

वृक्षेण

वृक्षात्

वृक्षस्य

वृक्षम्

Create a free account and access millions of resources

Create resources
Host any resource
Get auto-graded reports
or continue with
Microsoft
Apple
Others
By signing up, you agree to our Terms of Service & Privacy Policy
Already have an account?