Visarga Sandhi - Utvam

Visarga Sandhi - Utvam

9th Grade

10 Qs

quiz-placeholder

Similar activities

धातु रूप प्रयोग

धातु रूप प्रयोग

6th - 9th Grade

12 Qs

काल

काल

6th - 12th Grade

10 Qs

तुम कब जाओगे,अतिथि

तुम कब जाओगे,अतिथि

9th Grade

10 Qs

कार्यशालागतिविधयः-2

कार्यशालागतिविधयः-2

9th - 10th Grade

5 Qs

कर्तृपदं चिनुत

कर्तृपदं चिनुत

9th - 10th Grade

10 Qs

क्रीया-पदानि krIyA-padAni in Sanskrit

क्रीया-पदानि krIyA-padAni in Sanskrit

KG - University

15 Qs

Bhasika Karyam

Bhasika Karyam

9th Grade

10 Qs

Visarga Sandhi - Utvam

Visarga Sandhi - Utvam

Assessment

Quiz

World Languages

9th Grade

Medium

Created by

Badri Narayanan

Used 25+ times

FREE Resource

10 questions

Show all answers

1.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

अर्जुनः+वर्तते

अर्जुनो वर्तते

अर्जुनोऽवर्तते

अर्जुनौ वर्तते

अर्जुनावर्तते

2.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

शिवोऽहम्

शिवो + अहम्

शिवः+आहम्

शिवः+अहम्

शिव्ः+अहम्

3.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

एषः+अस्मि

एषो अस्मि

एषास्मि

एषोस्मि

एषोऽस्मि

4.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

शिक्षको हसति

शिक्षकाः+हसति

शिक्षके+हसति

शिक्षकः + हासति

शिक्षकः+हसति

5.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

ऽ इत्यस्य नाम अस्ति.................।

अवग्रहः

अवग्रः

अनुस्वारः

अव्ययम्

6.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

विंशतिः (20) अक्षरेषु क इति एकम् अक्षरं भवति।

शुद्धम्

अशुद्धम्

कदाचित् शुद्धम्

7.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

3 4 5 अक्षराणि -

वर्गस्य द्वितीय तृतीय चतुर्थ अक्षराणि

वर्गस्य तृतीय चतुर्थ पञ्चम अक्षराणि

वर्गस्य प्रथम द्वितीय तृतीय अक्षराणि

Create a free account and access millions of resources

Create resources
Host any resource
Get auto-graded reports
or continue with
Microsoft
Apple
Others
By signing up, you agree to our Terms of Service & Privacy Policy
Already have an account?