sanskrit class 7th Chapter 8, 9  class test

sanskrit class 7th Chapter 8, 9 class test

7th Grade

15 Qs

quiz-placeholder

Similar activities

sanskrit class-7

sanskrit class-7

7th Grade

10 Qs

class 6

class 6

6th - 7th Grade

10 Qs

Online Sanskrit Test for Class 7th

Online Sanskrit Test for Class 7th

7th Grade

20 Qs

sanskrit class 7th Chapter 8, 9  class test

sanskrit class 7th Chapter 8, 9 class test

Assessment

Quiz

Other

7th Grade

Medium

Created by

Kameshwar Sharma

Used 25+ times

FREE Resource

15 questions

Show all answers

1.

MULTIPLE CHOICE QUESTION

1 min • 1 pt

शुद्धकथनस्य समक्षम् 'आम्' अशुद्धकथनस्य समक्षं 'न' इति लिखत-

चक्रे त्रिंशत् अराः सन्ति!

आम्

2.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

शुद्धकथनस्य समक्षम् 'आम्' अशुद्धकथनस्य समक्षं 'न' इति लिखत-

अस्माकं राष्ट्रस्य ध्वजे त्रयः वर्णाः सन्ति।

आम्

3.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

त्रिवर्णः ध्वजः कस्य प्रतीकः?

शक्त्याः

न्यायस्य

प्रगते:

स्वाधीनतायाः राष्ट्रगौरवस्य च

4.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

अशोकचक्रे कति अराः सन्ति?

पंचदश

चतुर्विंशतिः

विंशति:

त्रिंशत्

5.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

समुचितमेलनं कृत्वा लिखत-


केशरवर्णः

प्रगतेः न्यायस्य च प्रवर्तकम्

स्वाधीनतायाः राष्ट्रगौरवस्य च प्रतीकः।

शौर्यस्य त्यागस्य च सूचकः

सुषमायाः उर्वरतायाः च सूचकः।

6.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

दर्शनाया: पुत्री कति वर्षीया आसीत्?

षड्

दश

अष्ट

नव

7.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

रेखांकितपदमाधृत्य प्रश्ननिर्माणं कुरुत

दर्शना तस्या: पुत्री च मिलित्वा परिवारस्य भरणपोषणं कुरुत: स्म।

का

कम्

केन

कस्य

Create a free account and access millions of resources

Create resources

Host any resource

Get auto-graded reports

Google

Continue with Google

Email

Continue with Email

Classlink

Continue with Classlink

Clever

Continue with Clever

or continue with

Microsoft

Microsoft

Apple

Apple

Others

Others

By signing up, you agree to our Terms of Service & Privacy Policy

Already have an account?