
sanskrit class 7th Chapter 8, 9 class test

Quiz
•
Other
•
7th Grade
•
Medium
Kameshwar Sharma
Used 25+ times
FREE Resource
15 questions
Show all answers
1.
MULTIPLE CHOICE QUESTION
1 min • 1 pt
शुद्धकथनस्य समक्षम् 'आम्' अशुद्धकथनस्य समक्षं 'न' इति लिखत-
चक्रे त्रिंशत् अराः सन्ति!
आम्
न
2.
MULTIPLE CHOICE QUESTION
30 sec • 1 pt
शुद्धकथनस्य समक्षम् 'आम्' अशुद्धकथनस्य समक्षं 'न' इति लिखत-
अस्माकं राष्ट्रस्य ध्वजे त्रयः वर्णाः सन्ति।
आम्
न
3.
MULTIPLE CHOICE QUESTION
30 sec • 1 pt
त्रिवर्णः ध्वजः कस्य प्रतीकः?
शक्त्याः
न्यायस्य
प्रगते:
स्वाधीनतायाः राष्ट्रगौरवस्य च
4.
MULTIPLE CHOICE QUESTION
30 sec • 1 pt
अशोकचक्रे कति अराः सन्ति?
पंचदश
चतुर्विंशतिः
विंशति:
त्रिंशत्
5.
MULTIPLE CHOICE QUESTION
30 sec • 1 pt
समुचितमेलनं कृत्वा लिखत-
केशरवर्णः
प्रगतेः न्यायस्य च प्रवर्तकम्
स्वाधीनतायाः राष्ट्रगौरवस्य च प्रतीकः।
शौर्यस्य त्यागस्य च सूचकः
सुषमायाः उर्वरतायाः च सूचकः।
6.
MULTIPLE CHOICE QUESTION
30 sec • 1 pt
दर्शनाया: पुत्री कति वर्षीया आसीत्?
षड्
दश
अष्ट
नव
7.
MULTIPLE CHOICE QUESTION
30 sec • 1 pt
रेखांकितपदमाधृत्य प्रश्ननिर्माणं कुरुत
दर्शना तस्या: पुत्री च मिलित्वा परिवारस्य भरणपोषणं कुरुत: स्म।
का
कम्
केन
कस्य
Create a free account and access millions of resources
Similar Resources on Wayground
Popular Resources on Wayground
50 questions
Trivia 7/25

Quiz
•
12th Grade
11 questions
Standard Response Protocol

Quiz
•
6th - 8th Grade
11 questions
Negative Exponents

Quiz
•
7th - 8th Grade
12 questions
Exponent Expressions

Quiz
•
6th Grade
4 questions
Exit Ticket 7/29

Quiz
•
8th Grade
20 questions
Subject-Verb Agreement

Quiz
•
9th Grade
20 questions
One Step Equations All Operations

Quiz
•
6th - 7th Grade
18 questions
"A Quilt of a Country"

Quiz
•
9th Grade