संस्कृत कक्षा 6 पाठ 10

संस्कृत कक्षा 6 पाठ 10

6th Grade

24 Qs

quiz-placeholder

Similar activities

भारत के बच्चे

भारत के बच्चे

6th Grade

21 Qs

TEST-1

TEST-1

6th - 8th Grade

20 Qs

उपपद विभक्ति

उपपद विभक्ति

6th - 8th Grade

20 Qs

संस्कृत स्पेशल क्विज़ , कक्षा छः,  प्रथमः पाठ:,

संस्कृत स्पेशल क्विज़ , कक्षा छः, प्रथमः पाठ:,

6th Grade

24 Qs

हिंदी

हिंदी

3rd - 9th Grade

20 Qs

कक्षा छठवीं, संस्कृत, पाठ चार, विद्यालयः

कक्षा छठवीं, संस्कृत, पाठ चार, विद्यालयः

6th Grade

20 Qs

Mix Quiz

Mix Quiz

3rd Grade - Professional Development

25 Qs

शब्दकोश अभ्यास

शब्दकोश अभ्यास

6th - 8th Grade

20 Qs

संस्कृत कक्षा 6 पाठ 10

संस्कृत कक्षा 6 पाठ 10

Assessment

Quiz

Other

6th Grade

Hard

Created by

Online jain bal Pathshala indore

Used 9+ times

FREE Resource

24 questions

Show all answers

1.

MULTIPLE CHOICE QUESTION

20 sec • 1 pt

श्लोकान्शान् योजयत -

गृहं जीर्णं न वर्षासु ....................................

तौ तु क्षेत्राणि कर्षतः |

या शुष्का कंटकावृता |

सस्यपूर्णानि सर्वदा |

वृष्टिम् वारयितुम् क्षमं |

2.

MULTIPLE CHOICE QUESTION

20 sec • 1 pt

श्लोकान्शान् योजयत -

हलेन च कुदालेन ....................................

तौ तु क्षेत्राणि कर्षतः |

या शुष्का कंटकावृता |

सस्यपूर्णानि सर्वदा |

वृष्टिम् वारयितुम् क्षमं |

3.

MULTIPLE CHOICE QUESTION

20 sec • 1 pt

श्लोकान्शान् योजयत -

उपानहौ न पादयो: ....................................

तौ तु क्षेत्राणि कर्षतः |

या शुष्का कंटकावृता |

सस्यपूर्णानि सर्वदा |

शरीरे वसनानि नो

4.

MULTIPLE CHOICE QUESTION

20 sec • 1 pt

श्लोकान्शान् योजयत् -

तयो: श्रमेण क्षेत्राणि ....................................

तौ तु क्षेत्राणि कर्षतः |

या शुष्का कंटकावृता |

सस्यपूर्णानि सर्वदा |

शरीरे वसनानि नो

5.

MULTIPLE CHOICE QUESTION

20 sec • 1 pt

श्लोकान्शान् योजयत् -

धरित्री सरसा जाता ....................................

तौ तु क्षेत्राणि कर्षतः |

या शुष्का कंटकावृता |

सस्यपूर्णानि सर्वदा |

शरीरे वसनानि नो

6.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

उपयुक्त कथनानाम् समक्षं आम् अनुपयुक्त कथनानाम् समक्षं न इति लिखत -

कृषका: शीतकाले अपि कर्मठा: भवन्ति |

आम्

7.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

उपयुक्त कथनानाम् समक्षं आम् अनुपयुक्त कथनानाम् समक्षं न इति लिखत -

कृषका: हलेन क्षेत्राणि न कर्षन्ति |

आम्

Create a free account and access millions of resources

Create resources
Host any resource
Get auto-graded reports
or continue with
Microsoft
Apple
Others
By signing up, you agree to our Terms of Service & Privacy Policy
Already have an account?