7B,D Path 11

7B,D Path 11

6th - 8th Grade

5 Qs

quiz-placeholder

Similar activities

सिक्किमप्रदेश:

सिक्किमप्रदेश:

6th - 8th Grade

10 Qs

किम् शब्दप्रयोगः

किम् शब्दप्रयोगः

6th - 8th Grade

10 Qs

संस्कृत कक्षा- वस्तूनि

संस्कृत कक्षा- वस्तूनि

5th - 6th Grade

10 Qs

Sanskrit - Animals

Sanskrit - Animals

4th - 7th Grade

10 Qs

Sanskrit Revision Grade 7

Sanskrit Revision Grade 7

7th Grade

10 Qs

चतुरः अध्यापकः_7th

चतुरः अध्यापकः_7th

6th Grade - University

10 Qs

शब्दाः श्लोकाः च - 1

शब्दाः श्लोकाः च - 1

7th Grade

10 Qs

Sanskrit- grade-6

Sanskrit- grade-6

6th Grade

9 Qs

7B,D Path 11

7B,D Path 11

Assessment

Quiz

World Languages

6th - 8th Grade

Medium

Created by

SHWETA SINGAM

Used 2+ times

FREE Resource

5 questions

Show all answers

1.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

ब्रह्माणः किमर्थम् इतस्ततः अभ्रमत् ?

पुष्पाणि आनेतुम्

जलम् पातुम्

2.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

सर्वप्रथम् सः कम् बहिः कर्षयति ?

मनुष्यं

व्याघ्रं

3.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

विना कारणं कः न दशति ?

सर्पः

वानरः

4.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

मनुष्यः किम् कार्यं करोति स्म ?

स्वर्णकारः

कृषकः

5.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

वानरः ब्राह्मणं किम् दर्शयित्वा अगच्छत् ?

वृक्षम्

गृहम्