योग्यः शिष्यः।

योग्यः शिष्यः।

6th Grade

5 Qs

quiz-placeholder

Similar activities

संस्कृतम्

संस्कृतम्

3rd - 6th Grade

7 Qs

किम् शब्दप्रयोगः

किम् शब्दप्रयोगः

6th - 8th Grade

10 Qs

रसप्रश्नाः - बालोत्सवः(अभ्यासः)

रसप्रश्नाः - बालोत्सवः(अभ्यासः)

6th - 12th Grade

8 Qs

Samskritam प्रथमपुरुषः

Samskritam प्रथमपुरुषः

6th - 7th Grade

5 Qs

सिक्किमप्रदेश:

सिक्किमप्रदेश:

6th - 8th Grade

10 Qs

संस्कृत कक्षा- वस्तूनि

संस्कृत कक्षा- वस्तूनि

5th - 6th Grade

10 Qs

पुनर्नवा १

पुनर्नवा १

3rd - 8th Grade

10 Qs

चतुरः अध्यापकः_7th

चतुरः अध्यापकः_7th

6th Grade - University

10 Qs

योग्यः शिष्यः।

योग्यः शिष्यः।

Assessment

Quiz

World Languages

6th Grade

Easy

Created by

sheela deokar

Used 5+ times

FREE Resource

5 questions

Show all answers

1.

MULTIPLE CHOICE QUESTION

10 sec • 1 pt

आचार्यः कुत्र वसति स्म?

गृहे

आश्रमे

कुटीरे

भवने

2.

MULTIPLE CHOICE QUESTION

10 sec • 1 pt

के गुरोः आदरम् कुर्वन्ति?

जनाः

महिलाः

शिष्याः

वानराः

3.

MULTIPLE CHOICE QUESTION

10 sec • 1 pt

गुरुः सर्वेभ्यः किम् किम् यच्छति?

कपोतः

चटकः

काकः

बकः

4.

MULTIPLE CHOICE QUESTION

10 sec • 1 pt

कः स्वं कपोतं न व्यमुञ्चत्?

नरः

गजः

गुरुः

शिष्यः

5.

MULTIPLE CHOICE QUESTION

10 sec • 1 pt

कः प्रसन्नः अभवत्?

बालकाः

अश्वाः

गुरुः

जनाः