योग्यः शिष्यः।

योग्यः शिष्यः।

6th Grade

5 Qs

quiz-placeholder

Similar activities

कः रक्षति कः रक्षितः

कः रक्षति कः रक्षितः

KG - University

10 Qs

samayaH-sankhya-kati

samayaH-sankhya-kati

6th Grade

10 Qs

Identify

Identify

KG - 12th Grade

8 Qs

Saarinee pg 1-3

Saarinee pg 1-3

6th - 9th Grade

10 Qs

संस्कृत

संस्कृत

6th Grade

1 Qs

SANSKRIT

SANSKRIT

6th Grade

10 Qs

बलवान् कः

बलवान् कः

6th Grade

10 Qs

योग्यः शिष्यः।

योग्यः शिष्यः।

Assessment

Quiz

World Languages

6th Grade

Easy

Created by

sheela deokar

Used 5+ times

FREE Resource

5 questions

Show all answers

1.

MULTIPLE CHOICE QUESTION

10 sec • 1 pt

आचार्यः कुत्र वसति स्म?

गृहे

आश्रमे

कुटीरे

भवने

2.

MULTIPLE CHOICE QUESTION

10 sec • 1 pt

के गुरोः आदरम् कुर्वन्ति?

जनाः

महिलाः

शिष्याः

वानराः

3.

MULTIPLE CHOICE QUESTION

10 sec • 1 pt

गुरुः सर्वेभ्यः किम् किम् यच्छति?

कपोतः

चटकः

काकः

बकः

4.

MULTIPLE CHOICE QUESTION

10 sec • 1 pt

कः स्वं कपोतं न व्यमुञ्चत्?

नरः

गजः

गुरुः

शिष्यः

5.

MULTIPLE CHOICE QUESTION

10 sec • 1 pt

कः प्रसन्नः अभवत्?

बालकाः

अश्वाः

गुरुः

जनाः